पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४४-५०]
६५
शिवतपःप्रभावदुष्प्रेक्षत्ववर्णनम्

कर्णावसक्तम् , कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तम् , कण्ठप्रभाणां स न मिश्रणेन विशेषनीलामतिनीलां प्रन्थिमतीं बन्धनयुक्तां

कृष्णत्वचं कृष्णमृगाजिनं दधानम् ॥ ४६ ॥

 किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
 नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ ४७ ॥

 किंचिदिति ॥ किंचित्प्रकाशा ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । 'तारकाऽक्ष्णः कनीनिका' इत्यमरः । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपतिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैनत्रैः । त्रिनेत्रत्वाद्बहुवचनम् । लक्ष्यीकृतघ्राणं, नासाग्रनिविष्टदृष्टिमित्यर्थः । 'करणान्यबहिष्कृत्य स्थाणुवन्निश्चलारमकः । आत्मानं हृदये ध्यायेन्नसाग्रन्यस्तलोचनः ॥' इति योगसारे ॥ ४७ ॥

 अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरंगम् ।
 अन्तश्चराणां मरुतां निरोधानिवातनिष्कम्पमिव प्रदीपम् ॥४८॥

 अवृष्टीति ॥ अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः। अनुत्तरंगमनुद्भूततरंगमपामाधारं हृदमिव स्थितम् , एतेनापाननि- रोधः सूचितः । तथा निवाते निर्वातदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । 'निवातावाश्रयावातौ' इत्यमरः ॥ १८ ॥

 कपालनेत्रान्तरलब्धमार्गैज्योतिःप्ररोहैरुदितैः शिरस्तः ।
 मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः॥४९॥

 कपालेति ॥ कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः, शिरस्तो ब्रह्मरन्ध्रात् । पञ्चम्यास्तसिलू । उदितैरुद्भूतैर्ज्योतिःप्ररोहैस्तेजोङ्करैर्मृणालसूत्राधिकं सौकुमार्य मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् ॥४९॥

 मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
 यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥


पाठा०-१ विगत. २ लक्षीकृत. ३ निर्वात. ४ वेदविदः.

५ कु. सं०