पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[ सर्गः ७
कुमारसंभवे

 तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
 प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥ ३० ॥

 तावदिति ॥ तावत् , यावद्गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेर- शैले कैलासे । तदेव पूर्वं तत्पूर्वं तच्च तत्पाणिग्रहणं तस्यानुरूपं प्रसाधनमलंकार- सामग्री आदृताभिः सादराभिः । कर्तरि क्तः। मातृभिर्ब्राह्मीप्रभृतिभिः सप्त- मातृकाभिः। पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्ने न्यस्तं निक्षिप्तम् ॥ ३० ॥

 तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
 स एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥

 तदिति ॥ ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत् तद्गौरवा- त्तासु मातृप्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्र इत्यवधारणार्थः 'केवल'- शब्दः । 'केवलं चावधारणे' इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेश एव परिणेतुर्लोक उद्बोदुरिष्टमपेक्षितं भावान्तरं रूपान्तरं प्रपेदे, अङ्गरागादिरूपतां प्रापेत्यर्थः ॥ ३१ ॥

 भावान्तरापत्तिमेवाह-

 बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
 उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ ३२ ॥

 वभूवेति ॥ भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्यैवोपान्तभागेष्वञ्चलप्र- देशेषु रोचनैवाङ्को हंसादिचिह्न यस्य स तथोक्तो दुकूलभावः पट्टांशुकत्वं च बभूव, भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ॥ ३२ ॥

 शड़खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् ।
 सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः॥३३॥

 शङ्खेति ॥ शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । 'शङ्खो निधौ


पाठा०-१वरस्य, २ त्स्मर. ३ ख एव. ४ कृताङ्गरागः.५ भावेषु. ६ नेत्रान्तर,

७अनल.