पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
[ सर्गः १४
कुमारसंभवे

 भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः ।
 गुहागृहान्ताद्ब[१]हिरेत्य हे[२]लया तस्थुर्विश[३]ङ्ग्कं नितरां मृगाधिपाः॥२९

 भियेति ॥ मृगा हरिणाः । 'मृगः पशौ कुरङ्गे च' इति मेदिनी । सुराणां देवानामनीकस्य सैन्यस्य । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी। यो विमर्दः प्राणापहारि मर्दनं तज्जन्मना, ततो जनितयेत्यर्थः । भिया भयेन निमित्तेन द्रुतं सत्वरं दूरतरं विदुद्रुवुः, पलायांचक्रिर इत्यर्थः ।भयशीलत्वादिति भावः । अथ च मृगाधिपाः सिंहा हेलया क्रीडया, सहसैवेत्यर्थः । गुहागृहस्य गह्वररूपस्य सद्मनोऽन्तान्मध्याद्बहिरेत्य । 'अपपरिबहिः - (पा.२।१।१२) इति समासविधानाज्ज्ञापकात्पञ्चमी । नितरां विशङ्कं निर्भयं यथा तथा तस्थुः ॥ २९ ॥

 वि[४]लोकिताः कौतुकिनामरावतीजनेन जु[५]ष्टप्रमदेन दूरतः ।
 मुराचलप्रान्त[६]भुवः प्रपेदिरे सुविस्तृ[७]तायाः प्रसरं सु[८]सैनिकाः ॥३०॥

 विलोकिता इति ॥ कौतुकिना। सैनिकदर्शने कौतुकाविष्टचेतसेत्यर्थः । जुष्टप्रमदेन सेवितकलत्रेण। कलत्रसहितं वर्तमानेनेति फलितोऽर्थः । अमरावतीजनेन सुरेन्द्रनगरीलोकेन दूरतो दूरात् । 'दूरान्तिकार्थेभ्यो द्वितीया च'(पा.२।३।३५) इति पञ्चमी । 'पञ्चम्या:-'(पा. ५।३।७) इति तसिल। विलोकिता दृष्टाः सुसैनिकाः शोभनाः सेनास्थलोकाः कर्तारः सुतरां विस्तृतायाः सुराचलस्य सुमेरोर्या प्रान्तभूस्तस्याः प्रसरं प्रदेशं प्रपेदिरे प्रापुः । सुमेरोरवरुह्याधः प्रापुरिति भावः ॥३०॥

 पीता[९]सितारक्तसितैः सुराचलप्रा[१०]न्तस्थितैर्धातुरजोभिरम्बरम् ।
 [११]यनगन्धर्वपुरोदयभ्रमं बभार भूम्नोत्प[१२]तितैरितस्ततः ॥ ३१ ॥

 पीतासितेति ॥ अम्बरं नभः कर्तृ । इतस्ततः सर्वत्रेत्यर्थः । भूम्नाबाहुल्येनोत्पतितैरुड्डयितैरत एव सुराचलस्य सुमेरोः प्रान्तेषु स्थितैः । प्रान्तत्वं ह्यूर्ध्वदैशिकमवगन्तव्यम् । तथा पीतानि चासितानि चारक्तानि च सितानि च तैर्धातुरजोभिगैरिकादिधूलीभिर्निमित्तेन । अयत्नेन यत्नाभावेन, अनायासेनेति

यावत् । यो गन्धर्वपुरस्य देवगायननगरस्योदय उत्पत्तिस्तस्य भ्रमं बभार धृतवान् ।


  1. अभिसृत्य,
  2. लीलया.
  3. विनिःशङ्कतराः
  4. विलोकिता.
  5. जातप्रमदेन, दुष्ट प्रमदेन.
  6. भुवि.
  7. सुविस्तृतायाम्.
  8. न सैनिकाः
  9. पीतासितं रक्तसितम.
  10. प्रान्तोत्थितैः.
  11. अखर्व.
  12. सुतराम् ; नितराम्.