पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[ सर्गः २
कुमारसंभवे

 इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः। 'आख्यातोपयोगे' (पा.१।१।२९) इत्यपादानत्वात्पञ्चमी। यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः। खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्' (वा० २००९) इति खच्प्रत्ययः । 'अरुषिदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच ॥ १६ ॥

अथ कविराह-

  पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
  प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥१७॥

 पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयी चतुर्विधा। 'संख्याया अवयवे तय' (पा.५।२।४२) इति तयप्। 'टिड्ढाणन्द्वयसच्' (पा.४।१।१५) इत्यादिना डीप्। शब्दानां प्रवृत्तिवैंखरीप्रमुखा वाग्वृत्तिः । उक्तंच- 'वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा। द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥' इति । पुराणस्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । तद्धितार्थ-' (पा.२।१।५१) इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ॥ १७ ॥

 भगवानाह-

  स्वागतं स्वानधीकारान प्रभावैरवलम्ब्य वः।
  युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ! ॥१८॥

 स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः! 'प्राज्यं भूरि प्रभूतं च' इति यादवः । स्वान्स्वकीयानधीकारान्नियोगान् । 'उपसर्गस्य घञि-' (पा.६।३।१२२) इति वा दीर्घः। प्रभावैः सामथ्र्यैरवलम्ब्यास्थाय, यथाधिकारं स्थित्वापीत्यर्थः। युगपत्समकालं प्राप्तेभ्यः, युगप्राप्त्या महत्कार्यमनुमीयत इति भावः। युगबाहुभ्यः, दीर्घबाहुभ्य इत्यर्थः । आजानुबाहुत्वं भाग्यलक्षणम् , वो युष्मभ्यम् । 'बहुवचनस्य वस्नसौ' (पा.८।११२१) इति वसादेशः । 'कर्मणा यमभिप्रैति-' (पा.१।४।३२) इत्यत्र कर्मपदेन क्रियाग्रहणासंप्रदानत्वम् । स्वागतं

शोभनमागमनम् ? काकुरत्रानुसंधेया ॥ १८ ॥