पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषोक्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः। १०१ मुकुलीभवन्ति चित्रं परराजकुमारपाणिपानि ॥ यथावा- अविवेकि कुचद्वन्ई हन्तु नाम जगमयम् । । .. श्रुतिप्रणयिनोरक्षणोरयुक्तं जनमारणम् ॥ पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रण- यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८ ॥ कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना। यशः पयोरीशिरभूत्करकल्पतरोस्तव ॥ ८२ ॥ यथावा- जाता लंता हि शैले जातु लतायां न जायते शैलः। संप्रति तद्विपरीतं कनकलवायां गिरिद्वयं जातम् ॥ ८२ ॥ s .. विशेषोत्यलंकारः ३५ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्सरदीपे ज्वलत्यपि ॥ ८३ ॥ यथावा-- .. अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥ : amidar इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदित्ते सति कोः पृथिच्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणं पाणिक- मलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ।। अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्लिष्ट- खातः । कुचंयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परि- चयः ॥ ८१॥ यश इतिः॥ कर एव: दातृवात्कल्पतरुः । अत्र पयोधिजन्या- स्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ॥ जातेति ॥ जातु कदा- चित् । कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८२॥ इति विभावनाप्रकरणम् ॥ ३४॥ ... ... ... ... ... . विशेषोक्ति लक्षयति--कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्थाजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतियंत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु- १ कार्याञ्चत्कारणोत्पत्तिर्दृष्टा'. ३ पयोधिरभवत्करः'...