पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [असंगत्यलंकारः ३७ मोहं जगन्नयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनारधिनामुनव . मोहं.प्रवर्धयसि मुग्धविलासिनीनाम् ॥ अत्राधोदाहरणे कणादीनामन्यत्र कर्तव्यस्वं प्रसिद्धमिति नोपन्यस्तम्। भ- अतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥८६॥८७॥ कारचना ! करपल्लवेषु तिलयुकं कं जलमेव ललाटभूषणामेति ॥ मोहमिति ॥ हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमा- दाय मर्यादातिक्रान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवध- यसीयन्वयः । अत्रेति । अनयोर्मध्य इत्यर्थः । आशोदाहरणे इत्यस्य लक्ष- मानुगतिरित्यत्रान्वयः । भवतिना भक्त्यर्थेन । भवनेनेति यावत् । भावनारूपा भवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्र करणीवस्येत्यायसंगतिप्रकारद्वयान्तर- कचनमयुतम् । अपारिजातामित्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वैलक्ष- ग्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमानं प्रति हेतुत्वात् । एवं नेत्रेषु कणमित्यादौ ककृमत्वनेत्रालंकारत्वयो- विरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं गोत्रोद्धारप्रवृत्तों- पीत्युदाहरणे विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावने'त्युक्तविभावनाप्रकारेणैव गतार्थवादसंगतिमेदान्तरकल्पनानुचिता। मोहमित्यादावपि मोहनिर्वर्तकत्व- मोहजनकलयोर्विरुद्धयोरेकत्र वर्मनाद्विरोधाभास एवेति कैश्चिदुक्तं तदसंगतम् । उक्तसंबन्धेन चिकीर्षाया हेतुत्लासिद्धेः । नहि यदधिकरणे कार्यचिकीर्षा तदधि- करणमन्तर्भाव्योकसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं तात्रिकसंमतं युक्तं वा । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन बभिचारात् । ॐ धवैयधिकरण्यस्य विरुदखादपि न प्राथमिकासंमत्यन्तर्भावसंभवः । वस्तुतस्तु- "विष बलवरैः पीतं मूच्छिताः पथिकाशनाः' इत्यत्रेव नात्र कार्यकारणवै करण्यप्रयुक्तो विच्छित्तिविशेषोऽपि लन्यत्र कर्तव्यस्थान्यत्र करणप्रयुक्त एवेति. सहृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कणमिलन सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन कृप्तालंकारभावादन्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या विधकर्तुम् । एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तोत्रोद्रे- दरूपाविरुद्धवाविरुद्धा कार्यसंपत्तिर्विभावनेत्यपि न युक्तम् । गोत्रो- बारप्रीलोट्टेदनिवर्तकलाभावेन तद्विरुद्धलामावात् । कथंचित्तदम्बुपनमे- जयन्यत्कार्य गर्नु अवृतेन तद्विरुद्धकार्यान्तस्करणरूपासंगतिरपि मोहे जगत्रय- मुवासियादो चमत्कारित्वेन ब्वात्मिका न निवारयितुं शक्यते । नचा- त्रापि मोहनिवर्तकान्मोहोत्पतेः सैव विमाक्नेति वाच्यम्। मोहनिवर्तकस्य सिद्ध- KE