पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ari- Hain-H मीलितालंकारः ७९ ] अलंकारचन्द्रिकासहितः । न निर्विशेषोक्तिः सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषालंकारेणालंकारान्तरतया परिगणिता- विति ध्येयम् ॥ १४ ॥ .knaniantrithit ese.awvirewar अनुगुणालंकारः ७८ प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५ ॥ यथा-- कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य । अत्र कपित्वजास्या स्वतःसिद्धस्य वैकृतस्य मद्यादिभिरुल्कर्षः ॥ १४५॥.. मध्i मीलितालंकारः ७९ मीलितं यदि सादृश्याद्भेद एव न लेक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥१४६ ॥ यथावा-- . मल्लिकामौल्यभारिण्यः सर्वाङ्गीणाईवन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥ अन्नाद्ये चरणालककरसयोररुणिमगुणसाम्या दानध्यवसायः। द्वितीयो- दाहरणे चन्द्रिकाभिसारिकाणां धचलिमगुणसाम्याऽदानध्यवसायः ॥१४॥ --rime-. - mwareaamnimurtimentarrammarhair-mahilai...- प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी। खस्तीत्याहेत्यर्थ 'तदाहेति माशब्दादिभ्यष्टरवाच्यः' इत्यनेन ठक् प्रत्ययः। तत्स- दशीति यावत् । स्फुरति प्रकाशत इत्यर्थः ।।विशेषाकारेणेति ॥ प्राग्लक्षि- तविशेषरूपेणेत्यर्थः ॥ १४४ ॥ इत्यतद्गुणालंकारः ॥ ७ ॥ . प्रागिति ॥परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणो नामालंकारः। नीलोत्पलानि कर्णावतंसीकृतानि । कपिरिति । कापिशायर्न मद्यम् ॥ १४५ ॥ इत्यनुगुणालंकारः ॥ ७८ मीलितमिति लक्ष्य निर्देशः ॥ रस इति ॥ स्वभावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः ॥ मल्लिकेति ॥ क्षौमं दुकूलं तद्धारिण्यः ॥ १४६ ॥ इति मीलितालंकारः ॥ ७९ ॥ १ सिद्धस्चगुणो', 'सिद्धेः स्वगुणो'.२ 'दृश्यते'. ३ 'मालभारिण्य:'..