पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2017 कुवलयानन्दः । [ व्याजोक्त्यलंकारः ८६ पिहितालंकारः ८५ . पिहितं परवृत्तान्ताज्ञातुः साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १५२॥ रात्रौ सपलीगृहे जागरणेन श्रान्तोऽसीति तल्पकल्पनाकूतम् । यथावा- वत्रस्यन्दिस्वेदबिन्दुप्रबन्धैदृष्ट्वा भिन्नं कुडमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती बयस्या सित्वा पाणौ खगलेखां 'लिलेख ॥ अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ १५२॥ A P HASH nadatariniranteeting.ratTimntArArtherintuitaraakrritrahakariyani.indiaNAGIN ONLINEHEATARAKSHASKAL व्याजोक्त्यलंकारः ८६ व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । . सखि पश्य गृहारामपरागैरसि धूसरा ॥ १५३ ॥ -- अन्न चौर्यरतकृतसंकेतभूपृष्टलुण्ठनलग्नधूलिजालस्य गोपनम् । यथावा- कस्य वा न भवेदोषः प्रियायाः सव्रणेऽधरे । .. . सभृङ्गं पद्ममाघासीर्वारितापि मयाधुना । उपपतिना खण्डिताधराया नायिकायाः सकाशमागच्छन्तं प्रियमपश्यन्त्येव . सख्या नायिका प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम् । छेकापट्टतेरस्थाश्चायं विशेषः। तस्यां वचनस्यान्यथानयनेनापसवः। अस्थामा- कारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनानि चोक्तिग्रहणमाका. रस्य गोपनार्थ हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । . ततश्च आयान्तमालोक्य हरि प्रतोल्यामाख्याः पुरस्तादनुरागमेका। रोमाञ्चकम्पादिभिरुच्यमानं भामा जुग्रह प्रणमन्त्यथैनम् ॥ इत्यत्रापि व्याजोतिरेव । तत्र यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरू- . कामर्पितमाकूतं यस्मिन् तादृशं लीलासंवन्धि पद्मम् । नेत्रत्यादि क्रियाविशेषणं वा ॥ १५१ ।। इति सूक्ष्मालंकारः ॥ ८४ ॥ पिहितमिति लक्ष्यनिर्देशः। तल्प शयनम् ।। वक्रेति ॥ व प्रस्रवणशी- लानां स्वेदबिन्दूनां प्रबन्धैर्धाराभिः कण्ठे भिन्नं लग्नं कुङ्कुमं दृष्ट्वा कापि वयस्था । . सखी मिला स्मितं कृला पुस्खं व्यञ्जयन्ती सती तन्व्याः पाणौ खङ्गलेखा लिले.. खन्वयः। सूक्ष्मालंकारे पराभिप्रायमवगत्य साकूतचेष्टितेनोत्तरसमर्पणम् । पिहितालकारे तु गूढं परवृत्तान्तं ज्ञाला साकूतचेष्टया तत्प्रकाशनमिति भेदो - बोध्यः ॥ २॥ इति पिहितालंकारः॥ ८५॥ . . व्याजोतिरिति ॥ लक्ष्यनिर्देशः चौर्यरते कृतं यत्संकेतभूतभूमिपृष्ठलुण्ठनमि- वन्यः । उपपतिना जारेण । तस्यां छेकापहृतौ ॥ आयान्तमिति ॥ प्रतोल्यां रय्यायाम्। एका काचिद्रमा वनिता सख्याः पुरस्ताद्रोमाञ्चकम्पादिभिरनुमावैय- R IKA FRONT