पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७ गूढोक्त्यलंकारः ८७ ] अलंकारचन्द्रिकासहितः । पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि वे- ष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च । . नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः। इति मम संकेतभुवि ज्ञात्वा भावं तदाबवीदालीम् ॥ इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र श्लोके तावल्किमावयोः संकेत- स्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखी प्रति साकृतमक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मर- कतपानप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचान ध्वनिराशङ्कनीयः। दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वो- क्त्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदन्नावधे- यम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितच्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तबोद्धव्यविशेषविशेषि- तादम्यः। तत्रैव वस्तुतो नालंकारत्वं, ध्वनिमावास्पदत्वात् । प्राचीनः स्वो- क्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्य हि यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं का- मिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिखितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगू- हेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५३॥ गूढोत्यलंकारः ८७ - गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥१५४ ॥ यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचियति श्लेषे- गोच्यते चेत्सा गूढोक्तिः । वृषेत्याधुदाहरणम् । परकलत्रं भुक्षानं कामुक ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्य- ज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपन्यापारवर्णनमित्यर्थः । उदाहर्त- व्यमिति ॥ यथा वक्रस्पन्दीति पच एवं 'आली बाला सत्सितं प्राह मन्दं मु. ग्धाक्षि खामद्य पश्यामि नाथम्' इत्युत्तरार्ध निर्माणे नाथमित्युक्त्या प्रकाशन मिति बोध्यम् ॥ वस्तुसौन्दयति ॥ वेतसीनिकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभा- वास्पदलाद्धनिलाश्रयत्वात् ॥ उपसंहरति-अत इति ॥ येविलस्य भावावि. करणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति ब्याजोक्त्यलंकारः ॥ ८६ ॥ गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्य प्रति कथ्यते चेटूढोक्तिरलं. १ 'न्योद्देश्याशीर्यदन्य'.. -MARATH SHARMinistration