पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. --".-"-.--.... कुवलयानन्दः। [युक्यलंकारः ८९, कविगुप्ताविष्करणं यथा- सुष्टु त्वं कुपितेत्यपास्तमशनं त्यक्ताः कथा योषितां दूरादेव विवर्जिताः सुरभयः स्वग्गन्धधूपादयः। कोपं रागिणि मुञ्च मय्यबनते दृष्टे प्रसीदाधुना सत्यं तद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥ अत्र तावदीामानकलुषितदयिताप्रसादनव्यापार विधिः प्रतीयते । दृष्टि- रोगातस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन संबुद्धिरूपतामवगमय्याविष्कृतः । कविनिबद्धवक्तगुप्तं परवञ्चनार्थ, कविगुप्तं स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥ "" "- - " .. " TARSHANAMAHEARTrenayapurmeroinemundecreturnhdchenadeanedientedinirbhabiharisamaithinkpatyamadlive ne-linkinnendie.manaskinrTimwikianianisamarohan Anurvarunam maratariatrurren.. युक्त्यलंकारः ८९ युक्तिः पराभिसन्धानं क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् १५६ .. अन्न पुष्पचापलेखनक्रियया मन्मयो मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम् । यथावा- दम्पयोनिशि जल्पतोहशुकेनाकर्णितं यद्वच- . स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्र वधूः कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चपुढे ब्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम् ॥ . अन्न झुकवाखाणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूधुजनवञ्चनं कृतम् । व्याजोकावाकारगोपन युक्तौ तदन्यगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनमिह तु क्रियया गोपनमिति भेदः। एवंच 'आयान्तमालोक्य हरि प्रतोल्याम्' इति श्लोकेऽपि युक्तिरेव ।। १५६॥ मिति ॥ शोभन र्दयिता दृष्टिश्च तयोः संबोधनम् । कोपो रोषो विकारश्च । सचिम्यनुरागिणीति अवनते नो इवि च मयीत्यस्य विशेषणम् । पक्षे रागिणि रक्तिमशीले बने इति इक्संबोधनम् । एवं इंटे इत्यपि ॥ उच्चारणेनेति ॥ . खरविशेषसहकृतोचारणेनेत्यर्थः ।। १५५ ॥ इति विवृतोक्यलंकारः ॥८८॥ युक्तिरिति । स्वस्थ मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वचनं सा युक्तिरलंकारः ।। त्वामिति ॥ नायकं प्रति दूतीवचनम् । पुष्पस्येदं पौष्पम् ।। दम्पत्योरिति ॥ तस्य शुकस्य अतिमात्रमत्यर्थ निगदत इति संबन्धः। फल. शब्दो जिपरः। गोपनीयविषयभेदस्य विच्छित्तिभेदाप्रयोजकलादाह-योति। नन्वेवं सत्तास्थान्तमालोक्येत्यादौ व्याजोतिरेवेति प्रागुक्तं विरुध्येतेत्याशयरह- एक्चेति । वदेने पक्षाशीकारे चेत्यर्थः । एवंच पूर्वग्रन्थ आयपक्षाभिप्रायेणेति मान ११५६॥ इलाकारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्यलंकारः॥८॥ A. ANSIRAHARITRINTAGRapita m i ine S SWEE