पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

m mar १६२ कुवलयानन्दः । [ वक्रोक्त्यलंकारः ९२ लिनीसिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्वोग्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकवादित्य- न्तरमपि गर्भितम् ॥ १५८॥ aniyawnar.nahanaianimmsmara... sceviewinANIMLaadiwanamadaniMARAw..karginingprompanianRawyara eatenamerameraminewoman. mmm.son-kc-ram--..-...-.at. ikalpinehautukiwomaindinanciationshippantuitisarorianusandeemini MAHAMROMEaswirvankatena-mutnekayaRIYAayussdrewitnamripuraaNam-insuraman-r SUNAHATEAMMARKaavyanmasiesmREAntonderlupaywamiroommarav वक्रोक्त्यलंकारः ९२ वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् । मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५९॥ . अन्न मानं मुञ्च प्रयाता रानिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुञ्चेत्यर्थान्तरं श्लेषेण परिकल्पितम् । यथावा-- अहो केनेशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ इदमविकृतश्लेषोक्तेरुदाहरणम् । चिकृतश्लेषवक्रोक्यथा- भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना . स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः। . इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- लंधिष्ठेदं षष्टाक्षरपरविलोपात्पठ पुनः॥ सर्वमिदं शब्दश्लेषमूलाया बक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया वक्रो- क्तेर्यथा- भिक्षार्थी सवयातः सुतनु बलिमखे ताण्डवं वाद्य भद्रे मन्ये वृन्दावनान्ते व नु स मृगशिशुनैंव जाने वराहम् ।। धन, त्वं यद्युत्सहसे उत्साहवान्भवसि तदा तं निःस्नेहं नायकं घटयाऽनया संयो- जय । गवां निवर्तने परापहृतानां व्यावर्तने य एव प्रभवति स एव धनंजयोऽर्जुन इलन्वयः। लिप्सया प्रोषितस्य.याङ्गना तत्सखीवचन इति संबन्धः । आन्ध्रास्तै- लङ्काः । इमां मत्सखीम् । गोप्रायो गोतुल्यः ॥१५८ ॥ इति छेकोक्त्यलंकारः९१ वक्रोक्तिरिति॥ कालनेर्विकारः अपरार्थस्याभिप्रेतादर्थादर्थान्तरस्य । नन्दी हरस्य गणविशेषः ॥ अहोइति ॥ दारुणा रेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥ सीतां प्रति रावणोक्तिः पाद- त्रयं । चतुर्थस्तं प्रति सीतायाः। ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः । अतिशयेन लघुर्लघिष्ठस्तत्संबोधनम् । इदं पादत्रयं षष्ठाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्र तादृशं पुनः पठेत्यर्थः। शब्दश्लेषेति ॥ शब्दस्य परिवृत्त्यसहलादिति भावः। भिक्षेति ॥ जलनिधिश्च हिमांश्च तकन्ययोलेक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मियोभाषणं नो- स्मान् त्रायतामित्वन्वयः । इत्थं कीदृक् तदाह-मिक्षार्थीति ॥हरमभिप्रेस . १ 'मपूर्वार्थप्र',