पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मतुष्टिप्रमाणालंकारः११३] अलंकारचन्द्रिकासहितः। १७५ अन शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम् । एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि ॥ तत्र स्मृत्यलंकारः ११२ तन्त्र स्मृतियथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ पूर्व श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता । इह तु स्मृतिरनभिमतार्थे तषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्टयोरपि मीमांसकोक्त- धर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः । तत्राचारम- माणं यथा- महाजनाचारपरम्परेदशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥ आत्मतुष्टिप्रमाणालंकारः ११३ आत्मतुष्टिप्रमाणं यथा-- असंशयं क्षत्रपरिग्रहक्षमा यदायमस्वामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ अत्र दुष्यन्तेनात्मतुल्या शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमी- यते । एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं संभवदिहोदाहर्तव्यम् । .....nimal.. साधूक्तम् । यतो यमीशमात्मभुवो ब्रह्मणोऽपि कारणमामनन्ति वेदाः । स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य ताहरभविष्यतीत्यन्वयः । विवक्षतेति कचित्पाठः वक्तुमिच्छतेति तदर्थः ।। . बलादिति ॥ नास्तिकोकिरियम् । हे जनाः, पापानि बलात्कुरुत । तानि च पापानि वो युष्माकमकृतान्येव भवन्तु । यतो बलात्कारेण कृत्तान्स- निर्थान्मनुरकृतानब्रवीदित्यन्वयः । तद्दूषणपरेण सर्वाभिमतार्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिर्वैकल्पिके विषये 'गर्भाष्टमेऽष्टमे वाग्दे ब्राह्मणस्योपनायनम्। इत्यादौ प्रमाणमित्युक्तम् ॥ महाजनेति ॥ दमयन्तीं प्रति नलस्योतिः। नाम वितर्के । नाददते न गृहन्ति । आचारमुचमाचारत्यागिनं । विगायति निन्दति ॥ __ असंशयमिति ॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या । यत आर्य श्रेष्ठं . मम मनः अस्यां शकुन्तलायाममिलाषशीलम् । पदेषु विषयेषु ॥ -metasthitanpan