पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

": ..." -":."-"." ---" समप्राधान्यसंकरः १२१] अलंकारचन्द्रिकासहितः। १८१ __समप्राधान्यसंकरालंकारः १२१ समप्राधान्यसंकरो यथा- अवतु नः सवितुस्तुरगावली समतिलक्षिततुङ्गपयोधरा । स्फुरितमध्यगतारुणनायका मरकतैकलतेव नमःश्रियः अत्र पयोधरादिशब्दश्लेषमूलातिशयोक्त्याङ्गभूतयोत्थाप्यमानैव सवितृत- रगावल्यां मरकतैकावलीतादात्म्योटोक्षानमोलक्ष्म्यां नायिकाव्यवहारसमा- रोपरूपसमासोक्तिगभँवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् तत उतोक्षासमासोच्योरेकः कालः परस्परापेक्षया चारत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहास्समप्राधान्यम् । यथावा- अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिमिः। कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी । अनाङ्गुलीभिरिति वाक्योक्तोपमया तट्यायपाठान्मुख्यकुबलीकरणलिङ्गा- नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपम- याङ्गभूतयोत्थाप्यमानव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनोदी- म्पत्यव्यवहारसमारोपरूपसमासोक्तिगभँवोत्याप्यते । उपमयोरुभयत्रोत्थापक- स्वाविशेषात्समासोक्तिगर्भतां बिना चुम्बनोस्प्रेक्षाया निरालम्बनस्वाथा तत- श्वानाप्युत्प्रेक्षासमासोक्योरेककालयोः समप्राधान्यम् । बचप्पोषमास्त्रों शशिनिशागतावेव धौं समयते नतु शशिनायकयोः निशानायकयोश्र सा- धारणधौं । साधारणधर्मसमर्पणं चोटोक्षासमासोक्त्योरपेक्षितम् । उतोक्षायाः प्रकृताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोळेविशेषणसाम्यमूल- अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वपक्किनोंऽस्माचवतु । केव। नमःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीचेत्युत्प्रेक्षा। सूर्यतुर- 'गाणां हरितवर्णवात् । कथंभूता । सम्यगतिलचितास्तुना उचाः पयोधरा मेघा यया। एकावलीपक्षे पयोधरौ स्तनौ । तथा स्फुरितो दीप्तिमान्' मध्यगतोरण- रूपो नायको नेता सारथिर्यस्याः । पक्षे अरुण आरचो नायको हारमध्यमभिः । 'नायको नेतरि श्रेष्छे हारमध्यमणावपि' इति विश्वः । अतिशयोक्त्या मेघाना स्तनत्वेनाध्यवसानरूपया । गर्भवेत्यनेन तिलतण्डुलन्यायेन स्फटावसम्बमान दायाः संसृष्टेः सकाशाद्वैलक्षम्य दर्शितम् ॥ एवमति । एकवचमकडिज- नने परापेक्षलादसाडिभावमाशाह परस्परेति मालीमिरिति । शशी अङ्गुलीभिरिव मरीचिभिः केशसंचयमिव तिमिरे सनिष्टा कुदलीकृतसरो- जलोचनं लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीवेसन्वयः ॥ तत्त्रा- येति ॥ उपमाबहुले संदर्भ पाठादित्यर्थः ॥ मुख्येति ॥ मुख्यार्थरूपं बत्कृयली- करणरूप लिङ्गं पुष्पासावारणधर्मस्तस्यानुकूल्यादित्यर्थः। उत्थापकलाविशेषाद- इखाविशेषात् ॥ चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहारसमारोपात्मकसभासो- को चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयोरखदचलमिति