पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवचनानुप्रवेशसं०१२३] अलंकारचन्द्रिकासहितः। १८५ एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाच्य प्रतियोगि- कत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार । सत्पुष्करयोतितरङ्गशोभिन्यमन्दमारब्धमृदङ्मवाद्ये। - उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते । अन्न नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेषः, अ- मन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रदि- ष्टमिति तदपि न मन्यामहे । सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिकाभेदा- ध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्द- साम्यस्य तदप्रतिपाद्यत्वात् । श्लेषभित्तिकाभेदाध्यचसायेन धर्मसाम्यमतानगी- कारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणस- मासोक्त्युदाहरणे विशेषणसाम्याभावेन समासोत्यभावप्रसङ्गात् । शब्दसा- ग्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्रात्या शेषवाचकत्वाभा- वाच । शब्दतोऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्वविधेऽप्युपमालंकार- स्वीकारात् । अन्यथा--- 'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरक्षनात् ॥ इत्यत्राप्युपमा न स्यात् । नात्रान्वर्थनामरूपशब्दसाम्यं विना किंचिदर्थ- साम्यं कविविवक्षितमस्ति । तस्माद्यन्नकस्सिनथै प्रतिपाद्यमाने अलंकारद्वयम- तीतिस्तन्न तयोरलंकारयोरेकवाचकानुप्रवेशः ॥ णानां हृदयलुण्ठनं परिसर्पन्ती निवारयति' इति संस्कृतम् । अत्र पूर्वार्धेऽनुप्रास- स्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥वाच्यप्रतियोगिकत्वादिति ॥ चाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिक तत्त्वादित्यर्थः । एवंच काव्यावाच्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाचकानुप्रवेश इवि वक्तुं युक्तमिति भावः॥ .. सत्पुष्करेति ॥ यस्यां नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगृहे रमन्ते क्रीडन्ति । कीदृशैः । समीचीनैः पुष्करैः कमलैः घोतिनो ये तरशास्तच्छो- भावति । गृहपक्षे समीचीनैः पुष्करैर्वाद्यभाण्डमुखैोतितो यो रङ्गो नृत्यभूमिस्त- च्छोभिनीत्यर्थः । 'पुष्कर करिहस्ताने वाद्यभाण्डमुखें जले। व्योनि खङ्गफले पः' इत्यमरः ॥श्लेषमित्तिकेति ॥ श्लेषो मित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥ रागवतीति ॥ रागोऽनुरागो रतिमा च । अम्बरमाकाशं वस्त्रं च । नन्वत्र ...विशेषणसाम्यायामेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्यु- .पमोपपत्तेन तदपेक्षेत्यत आह-शब्देति ॥ शब्दतोऽर्थतो वेति । शब्दप्रयुक्त- मर्थप्रयुक्तं वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे । यथेति ॥'चदि आहादने' इति धालनुसाराचन्द्रपदसन्वर्थम् । अन्वर्थोऽन्वर्थ- नामा । तस्मान्मतद्वयस्याप्ययुक्तखात् ॥ tiristinatinARANTERNATIONAWADARA S ATERTAINEESH A RE