पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः। [रूपकालंकारः ५ त्वय्यागते किमिति वेपत एष सिन्धु-

__ स्त्वं सेतुमन्यकृदतः किमसौ बिभेति ।

द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य स्वां राजपुङ्गव निषेवत एव लक्ष्मीः ॥

अत्र वं सेतुमन्थकृदिति सेतोर्मन्थनस्य च कर्ता पुरुषोत्तमेन सह वर्णनीयस्य
तादात्म्यमुक्त्वा तथापि त्वदागमनं सेतुबन्धाय मन्थनाय वेति समुद्रेण ।

न भेतव्यम् । द्वीपान्तराणामपि त्वद्वशंवदत्वेन पूर्ववद्ध्वीपान्तरे जेतव्याभा- वात् प्राप्तलक्ष्मीकत्वेन मन्थनप्रसक्त्यभावाच्चेति पूर्वावस्थात उत्कर्षविभाव- नादधिकाभेदरूपकम् । किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं

  वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।

वक्तेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते

दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥
अम्नापरः शीतांशुरित्यनेन वक्तेन्दोः प्रसिद्धचन्द्राद्भेदमाविष्कृत्य तस्य च

प्रसिद्धचन्द्रकार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्षयोरप्रदर्शनादनुभयं ताद्रू प्यरूपकम् ।

  अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।

अभाललोचनः शंभुर्भगवान्बादरायणः ॥ त्वनासक्तिरूपं तदुपात्तमिति भेदः ॥ त्वय्यागत इति ॥ राजानं प्रति कवेरुक्तिः।

सेतुश्च मन्थश्चेति द्वन्द्वः । मन्थनं मन्थोऽमृतमन्थनम् । द्वीपान्तरेऽपीत्यपिना
सुतरामेतद्वीपे नास्तीति सूच्यते। अद्य राजभावावस्थायां शंभुर्विश्वमित्यत्र

विश्वसंरक्षकत्वं सादृश्यमुपात्तमिह तु नेति मेदः । किं पद्मस्येति । दयितां प्रति नायकोक्तिः । तव वक्ररूपे इन्दुकार्यकारिणि सत्ययमपरः प्रसिद्धः शीतां शुश्चन्द्रो यदुज्जृम्भते उदितो भवति । तस्मात्तव वक्त्रेन्दु: पद्मस्य रुचिं कान्तिं न हन्ति किम् । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्प्रयोजनस्यान्यतः संभवे तदुजृम्भणस्यासङ्गतेरिति । किं न हन्ति इति काक्वा अपितु हन्त्ये- वेति पर्यवसाने तदुज्जृम्भणं मुधेति प्रतीतिपर्यवसानम् । एवमग्रिमवाक्ययोरपि । झषो मकरः केतनं चिह्नमस्य तथाभूतस्य समुद्रस्य कामस्य च आलोकनमालोक: प्रकाशश्च तन्मात्रेण अमृतेन दर्पोऽमिमान उज्जृम्भणहेतुः स्याच्चेदयुक्तमेतत् । यत इह वक्तेन्दौ बिम्बाधरे तदप्यस्त्येवेति समुचितपदाध्याहारेण योजनीयम् । यच्छब्दस्योत्तरवाक्यगतत्वेन तच्छब्दाक्षेपक्षमत्वान्न तदनुपादानेऽपि न्यूनपदत्व- दोषः । कार्यकारित्वमात्रेत्यनेनाभेदव्यावृत्तिः । अस्या मुखेन्दुनेत्यत्र किमिन्दुनेति

पुनरुपादानमात्रं भेदविवक्षाज्ञापकम् । इह त्वपरशब्दस्याप्युपादानमिति विशेषः ।

अचतुर्वदन इति । बादरायणो व्यासः । भाले लोचन यस्येति व्य- धिकरणत्वेऽपि गमकत्वाद्बहुव्रीहिः । ननु हरावपर इति विशेषणात्तदंशे एव