पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न . उत्प्रेक्षालंकारः १२] अलंकारचन्द्रिकासहितः। अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावा- भ्यंप्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतत्यक्षा, , TATTA पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेमा मांग कियन्ति । पयांसि दोग्धि प्रियविप्रयोगे सशोकूकी कीमपने कियन्तिALPART अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा हैकुलस्य बद्धकान्द्रा वणस्य कोकाङ्गनावाप्पत्रावणस्य च फलत्वेनोप्रेक्ष्यत इति वदजियालय लोत्प्रेक्षा। रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रत्तस्थे रविरुत्तरस्याम् ।। अनोत्तरायणस्याश्वपरिचर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फ- लोत्प्रेक्षा। एता एबोत्प्रेक्षाः । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' लेन परकीयाभिर्गोभिर्मिश्राः स्वीया गावो नीयन्ते तथा गोपदवाच्यबसाजात्ये- न मिनिता विवखतापि नीता इवेत्यर्थः । खलु संभावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न खन्धकारैरेित्यन्वयः । 'गौः खर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्रीसौरमेयीहरबाणदिग्वाग्भूष्वप्सु भूनि च ॥ इति मेदिनी। अत्र चानायिषवेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्धे- दः । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तुं क्रियारूप इत्यपि द्रष्टव्यम् । अत्र चोत्प्रेक्षाद्वयसत्वेऽपि हेतूत्प्रेक्षायाः प्राधान्यात्तत्त्वेनैव व्यपदेशो न तु खरूपोत्प्रे- क्षात्वेन । तस्या अङ्गलात् । एवमन्यत्रापि बोध्यम् ।। पूरमिति ॥ अयं विधुश्च- न्द्रः पयोधेः पूरं वर्धयितुमेणाङ्कमणि चन्द्रकान्तं कियन्ति लोकोक्त्या अपरिमिता- नि पयांसि दोग्धीति शङ्के । तथा प्रियैः पतिमिविप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते । कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः। दुहे. र्द्विकर्मकखादेणाङ्कमणि मिति द्वितीया। एवं नयने इत्यत्रापि । मध्यः किमित्यत्रैक- स्य वद्धखस्य फलस्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणलावणयोर्द्वयोः फलत्वेन यूरवर्धनस्य तदिति भेदः । ब्रहणं वर्धनम् । तदा वर्धनकाले। तेन चन्द्रेण ॥ रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वा- इनानामवानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽजमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परि- वर्तनक्रियाया इति भेदः । नन्वलंकारसर्वस्खकारादिभिरन्येषामपि जात्यादि- भेदानामुक्तलात्कुतस्तेन प्रदर्शिता इत्याशङ्ख्याह-एता पवेति ॥ उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः। तथाच