पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" HTRA TODilmiR सरा अतिशयोक्त्यलंकारः १३] अलंकारचन्द्रिकासहितः। ४१ अत्राधररस एव मधुरस इत्याचतिशयोक्तिः पुष्परसो मधुरसो न भवती- त्यपद्भुतिगर्भा ॥ अलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षायां सापह्नवत्वमुदाहृतम् ॥ 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनततिच्छलेन मुक्ताहासेव विभाति शिप्रा ॥' इति । ततस्त्वियानत्र भेदः । एतत्तु शुद्धापह्नुतिगर्भम् । यत्र फेनततित्वमपहुतं तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्यस्तापद्धतिगर्भत्वमिन्दुमण्डलादावपद्भुतस्या- मृतादेः सूक्यादिषु निवेशनात् । इदं च पर्यस्तापह्नुतिगर्भत्वमुत्प्रेक्षायामपि संभवति । तत्र स्वरूपोत्प्रेक्षायां यथा- जानेऽतिरागादिदमेव बिम्ब विम्बस्य च व्यक्तमितोऽधरत्वम् । द्वयोर्विशेषावगमक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम् ॥ अव प्रसिद्धफले बिम्बतामपकुल्यातिरागेण निमित्तेन दमयन्त्यधरे तदुस्प्रे- क्षा पर्यस्ताप तिगी । हेतूत्प्रेक्षायां तद्गर्भत्वं प्राग्लिखिते हेतूत्प्रेक्षोदाहरणे एव दृश्यते । तत्र चान्धकारेष्वान्ध्यहेतुत्वमपइत्यान्यत्र तन्निचेशितम् । फलो. त्प्रेक्षायां यथा-- रवितप्तो गजः पक्ष्यांस्तद्गृह्मान्बाधितुं ध्रुवम् । सरो विशति न स्नातुं गजनानं हि निष्फलम् ॥ धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । पुष्पं परं केवलं धूर्वहं भारवाह- के नतु मधुरसयुक्तम् । तयोः मुक्ताविट्ठमयोः खलु निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिः । ऐकाधिकरण्यमित्यर्थः । न वर्णवे समुद्रे । तच्च चन्द्रमण्डलं च शङ्खस्य मूर्ध्नि मस्तके उदश्चत्युदयं प्राप्नोति । न पुनः पूर्वांचलस्योदयगिरेरभ्यन्तरे उदश्चति । अत्र मुक्ताविद्रुममधुरसग्रालेयधु- तिमण्डलशङ्खशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वोदाहरणे भ्रान्तत्वोक्त्या स्पष्टोऽपह्नवः । इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः । 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति ॥ पुरे भवाः पौर्यस्तासु विला- सिनीषु तिमीनां मत्स्यानां संघटनेन ससंभ्रमं सभयं तीरं प्रति गतासु सतीषु यत्र नगर्या शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽहास उद्धतहास्यं यया तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इ- न्दुमण्डलादावित्लादिपदात्पुष्परसादिपरिग्रहः ॥ सूक्त्यादिष्विति ॥ सूक्तिमा- धुर्यादिष्वित्यः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादमेदाध्यवसानात् ।। जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अविशयितादागाल्लौहित्यादिद- मधरस्वरूपमेव बिम्बमिति जाने नतु बिम्बफलमित्येवकारार्थः । विम्बस्य बि. म्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्त स्फुटम् । कथं तर्हि विपरीता लोके प्रसिद्धिस्तत्राह । द्वयोरनयोर्विशेषस्य तारतम्यस्थावगमे बोधेऽक्षमाणामसम- र्थानां जनानां नान्नि श्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति ॥ सूर्यकर्तृके नेत्रा- . परपर्यायगोनयन इत्यर्थः । निवेशितमुत्प्रेक्षितम् ॥ रवीति ॥ रविणा संतप्तो BADRIWOWHICANDROIDHAANAMIRMIRMIR M I REONLINMAHARAMERHIRAIMARRIA