पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - -


-- कुवलयानन्दः । [तुल्ययोगितालंकारः १४ । तुल्ययोगितालंकारः १४ वर्ष्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता। संकुचन्ति सरोजानि खैरिणीवदनानि च ॥४४॥ त्वदङ्गमार्दवे दृष्टे कस्य चित्चे न भासते । मालतीचशमुल्लेखाकदलीनां कठोरता ॥४५॥ प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । संकु. चन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभोरवैरिणीवदनानां च संकोचरूपैकक्रिया- दानाप्युक्तम्-'अलंकारान्तराणामप्येकमाहुः परायणम् । वागीशसहितामु- तिमिमामतिशयाडयाम् ॥ इति ॥ ४३ ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥ तुल्ययोगितां लक्षयति- वर्सानामिति ॥ वयस्वेन प्रस्तुतानामित्यर्थः । इतरेषामप्रखतानाम् । एतचोभयमपि सावधारणम् । वयोनामेवेतरेषामेव वे- बर्थः । बहुवचनमनेकार्थकम् । द्वयोधमक्यस्यापि संग्राह्यला धर्मैक्यं धर्म- स्य ऐक्यमेकलम् । एको धर्म इति यावत् । स च चमत्कारकारी बोध्यः । एवं चानकप्रस्तुतमात्रसंबद्धकचमत्कारधर्मानेकाप्रस्तुतमात्रसंबद्धकधर्मान्यतरत्वं लक्षणं बोध्यम् । मुखं विकसितस्मितम् इत्यादावतिप्रसङ्गवारणायानेकेति । अत्रच मुले प्रेक्षितादिरूपानेकवर्यसंबन्धो नैको धर्म इति तनिरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रसेदसाधारण्यायान्यतरवनिवेशः ॥ त्वदनेति ॥ प्रियां प्रति दलितोक्तिः। तवाङ्गख मार्दवे सौकुमार्ये इष्टे सति कस्य चित्ते मा- ललादीनां कठोरता न भासते। अपितु सर्वस्यैवेत्यर्थः शर्श बिभर्तीति शशमृच्च- न्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच्च तथाविधधर्मस्य प्रायशो गुष्पक्रियारूपसमित्यमित्यारं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः । गौरवात्प्रयोजनामावाञ्च । यत्तु कैश्चिदेतद्वन्यदूषणलालसैधर्मस्य गुणक्रियारूप- स्वेन बक्षणे निवेश इत्याशयमारोप्याभिहित, तदेतदापाततः 'शासति लयि हे राजनखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ।। इत्यत्राभावरूपधर्मस्यैवान्वयादिति । तदिदमापाततोऽपि न मनोरमम् । तथाहि। शासनीति खदुदाहृतपद्ये निश्चिन्तेति निश्चिन्तखमेदः शत्रुमित्रमण्डलधर्मतयो- . पात्तः,सत्र गुशखरूप एव । चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तखात् । अन्यथा .. चिन्दामावामावस्याप्यतिरिक्तलापत्तः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्ब- से, भवस्वेवं तुष्यतु भवान् । एवमप्यभावस्य कथं गुगबहिर्भावः । जातिक्रिया- च्यातिरिक्चस्व चनुष्यी शब्दानां प्रवृत्तिरिति वदद्धियाकरणैस्तदनुसारिभि- श्वालंकारिकगुपयारकारात् । अतएच जातिगुणयोर्विरोधे प्रकाशकृद्धिरुदाहतं "गिरयोऽप्यनुनातियुजः' इति। तथा विद्यानाथेनापि 'अमदः सार्वभौमोऽमी ति। बखतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽमिप्रेत इत्यावेदिवमतो न काप्य- ........... .


-i-... ...... ... -- - 4 ... ini- " - . .-................ - - - - -