पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- कुवलयानन्दः । [ प्रतिवस्तुपम __शमयति जलधरधारा चातकयूनां तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुचिम वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे ॥ एवंचावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपक त्रेण दीपकव्यपदेशः ॥ १९॥ ५० ॥ - प्रतिवस्तूपमालंकारः १७ वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भाजते सूरः शूरश्चापेन राजते ॥५ यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्मः पृथङ् निर्दिश्य स्तूपमा । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्माऽस्यामिति थाऽत्रैव भाजते राजत इत्येक एव धर्मः उपमानोपमेयवाक्यय पदाभ्यां निर्दिष्टः ॥ यथावा- कलापिनां मयूराणां वर्ग समूहं उत्कण्ठयत्यूचं कण्ठो यस्य तार तथा मकरध्वजः कामो यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं न ऽपि शब्दावृत्तिः ॥ शमयतीति ॥ जलघरस्य मेघस्य धारा परि नां चिरकालमुपनतां प्राप्तां तृषं पिपासां शमयति । वधूलोचनय श्रुपतिश्च कामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोऽर्थः श त्वर्थावृत्तिः॥ वदनेनेति ॥ पाथसां जलानाम् । अत्र निलीयते स्य तिरोधानस्य चावृत्तिः ॥ ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गाद त्वे दीपकमित्युक्तं, नचावृत्तौ तत्संभवतीति कथमावृत्तिदीपकमुः ह-एवंचेति॥ दीपस्थानीयशब्दार्थयोरावृत्तौ चेत्यर्थः॥ प्रस्तुत अम्बुदमालादीनां विरहोद्दीपकतया केवलप्रस्तुतखाचन्द्रबिम्बारवि लाप्रस्तुतलादिति भावः॥ दीपकच्छायेति ॥ दीपकसादृश्ये प्रस्तुताप्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्लेषवशेनास्तीति भावः। दीपकात्पृथगेवायमलंकारो नतु तत्प्रभेद इति सूचितम् । अ 'अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्खपि । दीपकस्थानमेवेष्टमलंका इत्युक्ला विकसन्तीखाद्युदाहृतम् । दीपकस्थानं स्थानापन्नं सदृश ॥ ४९ ॥ ५० ॥ इति आवृत्तिदीपकप्रकरणम् ॥ ११ ॥ सकृद्धर्मोकिप्रसङ्गादसकृत्तद्धर्मोक्तिगम्यवाक्यार्थसादृश्यकं प्रतिर लक्षयति--चाक्ययोरिति ॥ द्विवचनमनेकाभिप्रायं समासाचरी म्। एकसामान्य एकस्मिन्समानधर्म सति । सूरः सूर्यः । लक्ष यति ॥ उपमानोपमेयेति भावप्रधानम् । उपमानोपमेयभाव पृथगिति भिन्नशब्देनेलर्थः । अयमेव च वस्तुप्रतिवस्तुभाव