पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [ निदर्शनालंकारः १९ इति साक्यवरूपकोदाहरणे। तत्रापि विषयविषयिणोस्तविशेषाणां च पोकसेवषयारोपो नतु ज्योत्स्वादिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्ट. कापालिकीरूपविषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति। तस्माद्वाजसेवा म- नुयाणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता । मतान्तरे त्विह पदार्थ- वृस्यैव निदर्शनया माव्यमिति ॥ ५४॥ अपरां बोधनं पाहुः क्रिययाऽसत्सदर्थयो । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥५५॥ उदयन्नेव सविता पछेष्वर्पयति श्रियम् । विभावयन्समृद्धीनां फलं सुहृदनुग्रहः ।। ५६ ॥ कस्यचिकिचिक्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यनियध्यते तदपरां निदर्शनामाहुः। असदर्थबोधने उत्तरार्धमदाहर- ""... व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दो प्रशंसाावित्यन्ये । मद्रा चिह्न तद्भूमे याठ इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्संबन्धिनां ज्योत्नामसादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदा- वैप्रधानतया ज्योत्यादीनां रात्रिविझेषणलाभावादसंगतः॥ प्रत्येकमेवेति॥ शस्वरूपेशवेलर्थः । नत्विति ॥ उक्तयुच्या विशेषणखाभावादिति भावः । बखतो मरमादेः कापालिकी प्रत्यपि न विशेषणलमपि तु तत्कोटिनिविष्टल- मेरेत्वषि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिविम्बभावापन्नवस्तुविशिष्टार्थपर- लमहीकृत्य 'राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनावमुक्तमुपसंहरति- तस्मादिति । उच्छलक्षणस्य व्यवस्थितखादित्यर्थः ॥ मतान्तरे विति। सरक्षयो क्यार्थयोरक्यारोप इति यथाश्रुतलक्षणाजीकर्तृमते इत्यर्थः । इह राज- सेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अपरपदार्थत- इमान्यतरारोप इति तल्लक्षणस्य तदमिमवत्खादिति भावः॥ ५४॥ निदर्शना- न्तरमा..अपरामिति । पूर्व विलक्षणामित्यर्थः । निदर्शनामित्लनुषज्यते। .. किमयाऽसत्सदर्थयोर्बोधनमपरां निदर्शनां प्राहुरिति संबन्धः। सदसदर्थयोरिति वक्तब्येऽपि छन्दोनुरोधादित्यमाभिधानम् । 'समुद्राभ्राद्धः' इत्यादिसौत्रनिर्देशेन .. पूर्वनिपातविधेनित्यत्वज्ञापनात् । लक्षणं चाचष्टे-कस्यचिदिति ॥ अत्रा- सत्तः सतो वेति विभागकथनं नटु लक्षणान्तर्गतम्। उदासीनाथबोधने चम- स्कारिखाभाबेनवानतिप्रसवात् । खक्रियया सहकारिभूतया क्रियाविशिष्टस्य व- खुनः बन्ध्यर्थस्य बोधनं बोयानुकूलो व्यापारो यन्निबध्यवे वर्ण्यते सा निद- क्षेनेति लक्षणम् । अब 'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं नि मनोमवेऽपि चनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्या- शिः। अवलोकनक्रियाविशिष्टया काम्मन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न । विमावन समृद्धीना'. ...... Anterestreameramarati aruhervin warrantayemarkariwakar " . . :