पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

air . कुवलयानन्दः । [व्यतिरेकालंकारः २० त्तयोः साम्ये पर्यवस्यति । द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्ध- मिणोः साम्ये पर्यवस्यति । ततीयनिदर्शनायां तु स्वक्रियया परान्प्रति सद- सदर्थवोधन संभवदेव समतां गीकरोति । बोधयन् गृहमेधिन इत्यादी हि भारीषोऽनिरध्यापयतीतिवत्समर्याचरणे णिचः प्रयोगः । ततश्च यथा कारी- पोझिः शीतापनयनेन बढ़नध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानमावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तु क्षमते। यथायं पर्वतः समागत रविं शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया संभावबेदिति । अतः संभवति बोधनसंबन्ध इति ॥५५॥५६॥ व्यतिरेकालंकारः२० व्यतिरेको विशेषश्चेदुपमानोपमेययोः। शैला इबोबताः सन्तः किंतु प्रकृतिकोमलाः॥ ५७ ॥ अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः । यथावर- पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर। मूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ तम्यूनत्वपर्यवसायी यथा- . रफरून नवपल्लरहमपि श्लाव्यैः प्रियाया गुणै- मायान्ति शिलीमुखाः सरधनुर्मुक्तास्तथा मामपि। MR...-. -nawrmirate ons, + i ..--.--.newr aar ऋविषये केचिदित्यस्येति व्यवहरन्तीलनेनान्वयः ॥ धर्मिणोरिति ॥ धर्मयोः साम्ममात्रेण चमत्कारानिष्पत्तत्तत्कृतबिम्दप्रतिबिम्बभावेन धर्मिणोः साम्या- बगतिरिति भावः ॥ गीकरोतीति ॥ स्खविशेषणत्वेन खीकरोतीत्यर्थः । दृष्टान्ततया बोधनस्यैव तत्र विवक्षितलात् । एतदेवोपपादयति बोधयन्नि- व्यादिना । करीधं शुष्कगोमयं तस्यार्यकारीषः। समर्थांचरणे समर्थकरणे। सम्मोत्पादन इति यावत् । भावप्राधान्यात् । उपमानभावेन दृष्टान्तत्वेन । एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव" निदर्शनाशब्द इति बोध्यम् ॥५५॥५६॥ इति निदर्शनालंकारप्रकरणम् ॥१९॥ व्यतिरेक लक्षयति–व्यतिरेक इति। विशेषो वैलक्षण्यम् । उपमेयस्या- धिक्यमुत्कर्षः।। पल्लवत इति ॥ पञ्चम्यर्थे तसिल । कल्पतरोः पळवतः पल्ल- . कादेश वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः। एकः पल्लवः परो हस्तः कले राधेचं तिरस्कुरुते । दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः। पूर्वोदाहरणे उसवत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुकं. तद्भ्यमिति भेदः ॥ तन्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति ॥ अशो- कपूर्व प्रति विरहिणः असचिदुक्तिः । हे अशोक, आवयोः सर्व तुल्यं समानम्। . महं केवलं धात्रा विघात्रा सचोकः शोकसहितः कृतः, त्वं तु शोकरहित इत्य-