पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० कुवलयानन्दः । [विनोत्त्यलंकारः २२ । WHAANTwrinemarapondyanmareANIrrentrjM NAINImrana.12ys hanya यथावा- छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरपस्तप्लेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव काल्ताजनैः॥ जनरञ्जन इत्युक्तेरनेन साधं विहराम्बुराशेरित्यादौ न सहोक्तिरलंकारः ५७ KANERGRArowsemainsuryaHAYARAMETERINITAIMIMONTRENamstancessnessNAAMIRamayaPIRINNARAMMEATINJawmoratSHOPRAISI.CHITTEmसाम unt ... a rave...........pipromin.ne.r विनोक्यलंकारः २२ विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥ ५९॥ यथावा- यश्च रामं न पश्येत्तु यं च रामो न पश्यति । - निन्दितः स भवेल्लोके स्वास्माप्येनं विगर्हते ॥ अत्रच रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरे १५९॥ merimenewsimin Mid-paribaria-deneralivariam-10- m andamamaIAWINNER गमनान्वयप्रतीतिः तदुक्तम्---'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्'- इति ॥ छायेति ॥ ग्रीष्मतों मध्याह्नवर्णनमिदम् । छाया पान्थैरध्वगैः समं सार्थ विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते । कुत इत्याकाङ्क्षायामुत्प्रेक्षते- श्रान्तवेति । श्रसश्चात्रातपातिशयकृतो वोध्यः । एवमग्रेऽपि । जडता शीत- लता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति । ग्ला निर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैर्वभूतस्य रवेदीधिति- स्तप्तेव संतप्तेव सती लोकैः ससमपः जलानि आचामति पिबति । 'दीधितिः स्त्रियाम्' इत्यमरः । निद्रा क्लान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति । तत्रैव तदुद्भवात् । क्लान्तिस्तेजोहानिः। सौकुमार्याविशयेन तत्सौ- लभ्यात्कान्तोपादानम् ॥ इत्यादाविति ॥ इन्दुमतीखयंवरे रघुवंशे 'अनेन साधं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृत- खेदलवा मरुद्भिः ॥' इति पद्यम् । अत्र सहोक्तिचमत्कारिखानालंकाररूपे- त्यर्थः ॥ ५८॥ इति सहोक्तिप्रकरणम् ॥ २१ ॥ विनोक्तिरिति ।। किंचिद्विना प्रस्तुतं वयं हीनं दुष्टमुच्यते चेत्तदा विनोक्ति- नामालंकार इत्यर्थः॥ विद्येति ॥ विनयसंपत्तिं विना या विद्या सा हृद्या मनोह- रापि दुष्टेत्यन्बयः। अत्र प्रस्तुताया विद्याया विनयं विना दुष्टवमुक्तम्॥ यश्चेति॥ यः पुरुषः स्वात्मा खान्तःकरणं विगहेते निन्दति । रामदर्शनं विनेति रामकर्मक रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच । विनोक्तिरित्यर्थग्रहणं नत शब्दग्रहणमिति भावः॥ ५९॥ प्रकारान्तरमाह-- १"विनोतिः स्यादिना'. .