पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

FANT SACHIY PRIVATE LIBRARY, श्री। चन्द्रालोकः BHOR. प्रथमो मयूखः १ श्रीगणेशाय नमः। उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव- ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे। धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १॥ हहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा- नेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव। उल्लासाय विचारवीचिनिचयालंकारवारांनिधे- श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥२॥ युस्यास्वाद्यलसदसैकवसतिः साहित्यसारस्वत- क्षीराम्भोधिरगाधतामुपद्धत्सेव्यः समाधीयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग- जाग्रद्भास्वरपद्मकेसरशयः शीतांशुरस्साझुधाः ॥३॥ तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः। यं निपत्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४॥ नाशङ्कनीय पूर्वेषां मतमेतेन दूष्यते । किंतु चक्षुर्मूगाक्षीणां कजलेनैव भूष्यते ॥ ५॥ काव्यहेतुमाह- प्रतिभैव श्रुताभ्याससहिता कविता प्रति । हेतुम॒दम्बुसंबद्धबीजव्यक्तिलतामिव ॥ ६॥ काव्यलक्षणमाह-- निर्दोषा लक्षणवती सरीतिर्गुणभूषिता । सालंकाररसानेकवृत्चिाकाव्यनामभाक् ॥ ७ ॥ अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति । असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८॥ विभत्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते । रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्त्रिधा ॥९॥ अव्यक्तयोगनिर्योगयोगाभासैत्रिधानिमः।