पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ISEANESARE SHRESrimatertainmesinusarsagewaniKaamasusmitripadvandanasraavan ६८ कुवलयानन्दः । [ समासोक्त्यलंकारः २३ इत्यत्र सुने चन्द्रस्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रतश्चम्बति चन्द्रमा इ. माविसमासोक्युदाहरणे चन्द्रादी जारवाद्यारोपहेतोस्तद्वाचकपदसमभिव्या- हारस्थाभावाद । निरीक्ष्य बिधुझायनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं रासे ।' इस्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेप्रस्तुतरूपसमारोपगमकस्या- प्यभावात् । तत्राहि विद्युस्चयन रित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप- मयूरध्वंसकादिसमासब्यवस्थितादुत्तरपदार्थमूतनयनान्वयानुरोधात् पयो- देवनुकमपि पुरुषत्वरूपणं गम्यमुपगम्यते । नचेह तथानिरीक्षणवत् स्वय्यागते किमिति बेपत एष सिन्धुरिति श्लोके सेतुकृरवादिवच्चाप्रस्तुतासा- धारमवृत्तान्त उपाचोऽस्ति । नायि लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युञ्जयनवत्प्राधान्यमस्ति । येन सदनुरोधार सेसुमन्यकृमिन्नेव प्रस्तुतेऽनुक्तमध्यप्रस्तुतरूपसमारोपमभ्युप- rinderacks.. Mainciesreasieriflavarikaawress. .orm- u नरूपेशः। कुत्तन्नत्राइ---मुखमित्यादि।। तादात्म्येन चन्द्रारोपे तादात्म्य- स्थापि संसर्गविधया आरोषविषयलात्तस्य च चन्द्रखानतिरेकाचन्द्रलारोपेत्यु- कः । ननु प्रकारतया चन्द्रलारोप रक इति भ्रमितव्यम् । चन्द्र इति शब्देन चन्द्रशेषत्वेनोपस्थितस्य चन्द्रवस्य मुखे विशेषणतयारोपासंभवात् । एवं बारबेलत्रापि बोध्यम् ॥ तद्वाचकेति ।। जारवाचकेत्यर्थः । ननु जारादिपद- समभिव्याहारामानाच्छौतारोपाईनवेऽप्याथों जाराद्यारोपोऽस्तु । नहि तत्रापि लाशसमभित्र्याहारो हेतुः। रूपकवनेरुच्छेदापत्तेरित्याशमाह-निरीक्षे- ति पयोदश मेवो विद्युत्खरूपैयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारा- निपातः सह वान्नः किं लयं चन्द्र इति मला आतंतरं यथा स्यात्तथा रासे आक्रन्दन कृतवानिलः । उदाहरण इवेति चतिरेकदृष्टान्तः । अन यथा मम कमस्ति तादृशस्य समासोल्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोग्य- नाम इति भावः। ननु विद्युन्नयनै रित्यत्र किमप्रस्तुतारोपगमकं यदभावात्स- मासोमा इभाव इत्यतो गमक दर्शयितुमाह-तत्रेति ॥ आनुगुण्यादानुकू. लात् । दरमतसमासस्य पूर्वपदार्थप्रधानतया नयनसदृशविद्युत्करणकलस्य निरीक्षणे संभवात्प्रतिकूलतमिति भावः। अनुकमप्यश्रौतमपि रूपणमारोपः ॥ नचहति । इह समासोक्युदाहरण ! तथानिरीक्षणवनयनकरणकानिरीक्षणवत्। खेसुनस्थादीत्यादिना मन्धनकारित्रपरिग्रहः। नन्विहापि परनायिकामुखचुम्बन- रूपसास्तुववृत्तान्तस्याप्रस्तुतासाधारणधर्मलादप्रस्तुतारोपगमकत्वं स्यादित्या- भाशा परिति-नापीति । साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः। वृत्तान्तयोीि निधारमे पष्ठी । वृत्तान्तयोर्मध्य इत्यर्थः । विद्यन्नयनवदिति महताप्रस्तुतयोदिनुभयनयोमध्ये यथा चयनस्योत्तरपदार्थप्रधानसमासात्प्राधा- न्य तथा नास्त्रील। सेतुमन्वदिति पाठ । सेतुबन्धकृदिति लपपाठः। - AImpoisdichanemoitutnerivorivalin.kinnertaintinatommaa w.raaNaari w ..aatangnamaswimw ... M E ......