पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः। ६९ गच्छेम। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुता- हेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयो- भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम् , तथाप्यग्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव बा. अस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्र. धानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत ए- व प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्या- दप्रस्तुतस्य गम्यत्वं समासोक्तिः। 'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वं सा समासोतिरिष्यते ॥'. इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते श्लिष्ट- सांधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारो- पमात्रस्य चारताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाधप्रस्तुतधर्मिव्य- अनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता- कथंन्विदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहराति--तस्मादिति ॥ मात्रपदे- नाप्रस्तुतारोपव्यवच्छेदः । विद्युन्नयनवत्समासकृतधौतप्राधान्याभावेऽपि विशे- षणसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते-यद्यपीति॥ नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुत विशेष्येणान्वया- कथमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्कानिरासायाह-विशेष्येणैवेति ॥ नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समाधत्ते-तथापीति॥अय- माशयःन्नात्र श्लिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुत- वृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्धलादप्रस्तुतजाराद्या- रोपावगतिः स्यात् । अपितु ताटस्येनावगते तस्मिन्प्रस्तुतासंबद्धस्य कविसंरम्भ- गोचरखायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति। नन्वेवं तर्हि प्रस्तुतवृत्तान्त- स्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु असंबद्धाभिधानप्रसङ्गपरिहारस्य तुल्यलादित्याशझ्याह-तथाहीत्यादि ॥ एवंच योग्यतारूप विनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह-अवश्यमिति ॥ अन्यथासंबद्धाभिधानप्र- सज्ञापत्तेरिति भावः । किं तर्हि विनिगमक तत्राह--शुत एवेति ॥ तथाच श्रुत- प्रस्तुतार्थोपस्कारकतया चमत्कारहेतुखमेव विनिगमकमिति भावः। अप्रस्तुतस्था- प्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे॥ विशेषणा- नामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः। प्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्त- विशेषणलार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह--स्वरूपत इति ॥ खरूपती- अप्रखतसंबन्धित्वेनाशायमानस्य। नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तद्यअना- कुव.८