पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केनोपनिषत् न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न वियो न विजानीमो यथैतदनुशिप्यात् ।।३।। तदेव प्रपञ्चयति-न तत्रेति । तर्हि तत् कथमुपदेष्टव्यमित्यलाह-न विमो न विजानीय इति । किं तदिति पृष्ट आचार्यः नान्तरिन्दियेण न बहिरिन्द्रियेण ज्ञेयं तदित्येव तदुपदिशेत् ॥ ३॥ अन्यदेव तद् विदितादयो अविदितादधि । इति शुश्रुम पूर्वेपां ये नस्तद् व्याचचक्षिरे।॥ ४॥ ननु सर्वात्मना तस्य ज्ञानाविषयत्वे तुच्छत्वं स्यात् , ब्रह्मजिज्ञासया गुरूपसद- नोन्मीलनादिकरणात् । एतान्येव न गच्छन्ति । किमुत मनः यदेवमामनन्ति- 'मनसो पसे सर्वमिदं पभूव । नान्यस्य मनो वशमन्वियाय' इति । यद्वा नो मनः नापि मनः । “यसो वाचो निवर्तन्ते । अप्राप्य मनसा सह" इति प्रशिद्धाशक्त्यिात् । एपामिन्द्रियाणामाप्यायनेन प्राणस्य ज्ञानसाधनत्यम् । न च तदधीनस्वरूपप्रत्तिरयं तद्विपये चक्षुरादीनां असतीमत्वोधनशक्ति- मुत्पादयितुमलम् । इति पूर्वोक्तमिह फिश्चित्प्रचितम् । उत्तरार्धमत्तारयति - तहीति । नान्तरित्यादि । ज्ञानार्थकधातुद्वयोपादानादिन्द्रियभेदः । विगानीम इत्युपसर्गेण देशयावगमात् यहिरिन्द्रियकरणता। उतमपुरुषपरित्यागेन सर्वसाधारण्य- मज्ञानस्य वक्तुं शेयमिति । एतत् यथा यादृशं तत् न विमो न विजानीमः । इतीयध्याहार्यम् । एवमुपदिशेदिति योजनीयमिति भावः । ३. 'म तत्र चक्षुरादिकं गच्छति । तथा सति एतद् ब्रहा यथा येन प्रकारेण अनुशिष्यात् यः कश्चिदाचार्य उपदिशेत् तं प्रकारं न विद्यः सामान्यतोऽपि न जानीमहे न विजानीमः नैव तु विशेषतो जानीमः।' इसपि योजना सम्भवति । निविण्णाय उपसन्नाय शिष्याय तदुपदेशः सर्वथा न शक्य इत्यापाततोऽपि कयनमनुचितमिति, अनुपदं स्वं प्रति वाचार्येस्तदुपदेशः कृत इति वक्ष्यमाणतया तद्विरुद्धं सर्वथा उपदेशाशश्यत्वकथनमिति च मन्यमानेन तु योजनान्तरमाश्रितम् ॥ ३ ॥ ४. नन्विति । अयं भावः । चक्षुरविषयत्वात् प्रत्यक्षं तावन्नास्ति । तत्प्रतिनियतस्य कस्य- चिलिङ्गस्य प्रत्यक्षतोऽदृष्टत्यादनुमानमपि नास्ति । पाश्रोत्राविषयत्लान् शब्दप्रमाणसम्भवोऽपि निरस्तः । तथा च प्रमाणसामान्यविरह तस्य शशशृगायमाणतेय ! एवं सति । अनुशिष्यान्' इति तस्य य उपदेश उक्तः स कथं घटेत ! न हि तुच्छ किमपि कथित् प्रेक्षावानुपदेष्टुं प्रदत्त श्रोता था श्रोतुमिति । तेषामिति । अस्य वाचमित्युत्तरत्रान्दयः । 'इति शुशुम' इति मन्त्र- स्थस्य इतिशब्दस्य 'इतीमां वाचम्' इत्यर्थ इति भावः । सर्वात्मनेति । विदितादिति भूतकाल. प्रत्ययेन विदिक्रियायाः परिसमाप्तिद्योतनात् इत. परं चेदितव्यं किञ्चिदपि नावशिष्यत इति प्रतीयते। तेन सर्वात्मनेत्येतामः । टापीति । मन्त्र एतदयणेऽपि एक्यास्योपादानन्यायेन -समुच्चयप्रतीतिर्भवतीति भावः । सर्वात्मनेति । अविदितादिति निषेधः न कलअमित्यादिर्यथ