पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
केनोपनिषत्

न तत्र चक्षुर्गच्छति न चान्गच्छति नो मनः ।।
न विमो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

 देव प्रपञ्चयति-न तत्रेति । तर्हि तत् कथमुपदेष्टव्यमित्यत्राह-न विद्मो न विजानीम इति । किं तदिति पृष्ट आचार्यः नान्तरिन्द्रियेण न बहिरिन्द्रियेण ज्ञेय तदित्येव तदुपदिशेत् ।। ३ ।।

अन्यदेव तद् विदितादथो अविदितादधि ।।
इति शुश्रुम पूर्वेपां ये नस्तद् व्याचचक्षिरे ।। ४ ॥

 ननु सर्वात्मना तस्य ज्ञानाविषयत्वे तुच्छत्वं स्यात्, ब्रह्मजिज्ञासया गुरूपसंद-


नोन्मीलनादिकरणात् । एतान्येव न गच्छन्ति । किमुत मनः यदेवमामनन्ति-मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्चियाय' इति । यद्वा न मन: नापि मन यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह" इति प्रसिद्धाशदित् । एपामिन्द्रियाणामाप्यायनेन प्राणस्य झानसाधनत्वम् । न च तदधीनस्वरूप्रतिरयं तद्विपये चरादीनां असतीमववोधनशक्ति- मुत्पादयितुमलम् । इति पूर्वोक्तमिह किश्चित्प्रपतिम्

 उत्तरार्धमतारयति - तहति । नान्तरियादि । ज्ञानार्थकथानुद्योपादानादिन्द्रियभेदः । विजानीम इत्युपरागंण देशद्यावगमान् वहिरिन्द्रियकरणतः । उत्तमपुरुपपरियागेन सर्वसाधारण्य- मज्ञानस्य वक्तं हेयमिति । एतत् यथा यादृशं तत् न विझो न दिजानीमः । इतीमध्याहार्यम् । एवमुपदिशेदिति योजनीयमिति भाव

 ३.न तत्र चारादिकं गच्छति । तथा सति एतद् ब्रह्म यथा येन प्रकारेण अनुशिष्यात् यः पश्चिदाचार्य उपदिशेत तं प्रारं न विद्मः सामान्यतोऽपि न जानीमहे न विजानीमः नैव तु विशेषतो जानीमः।' इयपि योजना सम्भवति । निर्विण्णाय उपसनाय शिष्याय तदुपदेशः सर्वथा न शक्य इसापतितोऽपि कथनमनुचितमिति, अनुपदं स्वं प्रति वाचर्येतदुपदेशः कृत इति चक्ष्यमाणतया तद्विरुद्ध सर्वथा उपदेशाशक्यत्वकथनमिति च मन्यमानेन तु योजनान्तरमाश्रितम् ।। ३ ।।

 ४. नन्विति । अयं भावः । चक्षुरविषयत्वात् प्रत्यक्ष तावन्नास्ति । तत्प्रतिनियतस्य कस्य- निउर रखक्षतोऽदृश्यानुनमरि नास्ति । क्षेत्रादिपवदत् शब्दप्रमाणसम्भदोऽपि निरस्तः । तथा च प्रमाणसामान्यविरहे तस्य शशशृङ्गायमाणते । एवं सति अनुशिष्यातू इति तस्य य उपदेश उक्तः से कथं घटेत । न हि तुच्छे रिमपि कश्चित् प्रेक्षावानुपदेष्ट प्रदर्तेत श्रोता दो श्रोतुमिति । तेषामिति । अस्य चमित्युत्तरत्रान्दयः । इति शुश्रुम' इनि मन्त्र- स्थस्य इतिशग्दस्य 'इतीमा चिम्' इथं इति भावः । सत्मिनेति । दिदितादिति भूतल. प्रथयेन दिदियाः परिसमाप्तिद्योतनात् इतः परं वेदितव्यं किञ्चिदपि नावदिष्यत इति । प्रतीयते । तेन सर्वात्मनेत्येतभिः । अपीनि। मन्त्र एतदर्शवणेऽप एक्वाक्योपादनन्यायेन -समुच्चयप्रतीतिर्भवतीति भावः । सर्वात्मनेति । अविदितादिति निषेध न कलञ्जमियादिर्यथ,