पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीरामानुजभाष्य सहित

नादिकश्च न स्यादित्यत्राह–अन्यदेव तदिति । ये अम्माकं पू. गुरवः ब्रह्म उपादिशन् तैपां, 'सर्वात्मना विदितादपि विलक्षणम् । सन्मना अविदितादपि विलक्षणम् । एवंरूपं ब्रह्म इतीदृशीं-वाचं वयं श्रुतयन्त इत्यर्थः ॥ ४ ॥

यद्वाचाऽनभ्युदितं येन चागम्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।५।।

यन्मनसा न मनुते येनार्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ६ ।।

ययनुपा न पश्यति येन चपि पश्यति ।
तदेव ब्रह्म सं विद्धि नेदं यदिदमुपासते ॥ ७ ॥


अल्पशोऽपि तद्भक्षणादि निषेधति तथाऽल्पोऽपि वेदनं निषेधतीति भावः । दिदितादधि हम्मादधिकम् । तत्र नान्तर्भवति । अतिरिक्ष अन्यद्विलक्षणमात पर्यवमितम्) विकन्तु मैदनदंदा:- दिल्यत्र ‘अधिम् अर्थान्तरभूतं व्रह्म' इति श्रीमद्भाष्यम् । इदमनावधेयम् । श्रोत्रादिभिर- प्राइयं प्रति झाऽन्यता भदन्तीति प्रपूर्वमन्ये उत्तम् । यद्यस्य ब्रह्मणः कथं ज्ञानम् । न हि धर्मिणि सईयाऽझाते तस्य श्रोत्राद्यप्रदत्दरूपधर्मदत्तया ज्ञानं ६टत इसराइयो “अलि ब्रह्म । तन मनसो नापि चक्षुरादचरीभूत'मियाचार्योपदेशान् तत्सम्पायमिति पूर्वमन्त्रे उक्तम् ।। आचार्यस्यापि चश्चरायचरदार कथं तद्ज्ञानमिति शङ्कायां चक्षुरादिजनितदेशदज्ञानविरहेऽपि उपदेशपरम्परया अविशदज्ञाने भइत्येवेत्रोक्तमिति || ४ ||

 ५-९ एतदेवेति । अस्मदा-द्वयागोपरत्वं उपदेशजन्यकश्चिदशन गोचरमियर्थद्वयमुत्तम् । तदुभयं प्रपद्ययतीर्थः । तत्र एतत्तण्डशेपेण प्रथमस्य प्रपञ्चनम् । पञ्चानामपि मन्त्राणीमर्थमा वागादिभिरिति । अप्रायमिन ! अनभ्युदितमिति भूतवाचिनी कर्मप्रलयेन ६, न मनुते न पश्यतीत्यादिवर्तमानार्थक्प्र लयेन वा न कश्चिद विशेषः । सर्वत्र तत्तया रागोधरत्वं विवक्षितमिति भावः । इदमितीत 1 इदमेः लक्षगतमर्थः । न च के श्चित् प्रत्युपास्यभाने प्रयक्षदृष्टमस्ति । तम्मात् इतिशब्दमध्याह्ख प्रकृतापेक्षिनः सन्तधायम वाच्य इति भाव । तद् ब्रह्मेति । नेदमियन इदंशब्दः गच्छदप्रतिनिर्देश इति भावः । नेलर्भ इति । इदं ब्रह्म न विद्धीनि यद्यप्यनुपर्ने योजना भवति तथाऽपि अयमेवार्थ. पर्यवसाने वाच्य इति भावः । वागादिभिरिदिदसूचितं युगान्मन्त्राञ्चकन्याल्याने विशदीकुर्वाह् एमिति । चर्मन्त्र- मान्ने बक्तव्यं वक्तं प्रतीक गृति अदिति । अत्र : पश्यन्तीदर्थः' इत्येवं दृश्यमाने पाठे चिलं नास्ति । ‘श्यन्ते' इति व्याख्यानान्तरे दृश्यते । तयुक्तम् । पूतति । येन प्रयोजकत्र हेतुना जनः चपि स्वयानि पश्यति जानाति सल्य रू/ग्रहणायं तैयत इति कथविद् योजनसम्भवेऽपि पूर्वमन्त्रद्वये उत्तरमन्त्रइये चे कर्मणि प्रयोगस्यैव दर्शनार तदानुगुण्येन दृश्यन्त इत्येवं युक्तमिति । आगमनमाने च कव्यं किञ्चिदाह यति । 'प्रतमित्यर्थः' इति पाठो