पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीरङ्गरामानुजभाप्य सहिता

तन्मननशक्तिराहिलख्या रनाय । इत्यमेव द्वितीय ददवि अभ्युद्यते पश्यति प्रणयिते इत्यत्र मतं श्रुतमिलत्रच मलठयमनुमन्येयम् । अन्न सर्वत्र कर्मप्राधालं सर्वथा उद्रवर्तित्वख्यापनाय । येन चक्षुपि पक्ष्यतीति कर्तृप्रलयः प्रयिमानं जीवस्येदियनियन्तृत्वमपि तदधीनमिति ख्यापनाय। प्रथमपदस्थेषु निषेधेषु छापि न वहुवचनं, इयति ब्रह्माण्ड यस्य कस्यापि पुरुषस्य या चिदयपींन्द्रियच्याचर्न तत्रयशनसमर्थलाभग्राचेग | द्विनौयपारस्येषु दिधिषु पनि बहुवचनं सर्वत्र अन्वयाई यत्स्येन सर्वश्रुपसम्बन्धन सबैयामिन्द्रियाणां तदधीनत्वरम् । एवमेव आहुरिति मनोमन्त्रमात्रे धुतमपि सर्वत्र सम्बन्धी अन्रोच्यमानेऽथे राउँपाभाचार्याणां सम्प्रतिपत्तिसूचश्मतिं । दागादिभिर्यदप्रकाश्यं स्वयं वागादीन्द्रियप्रग्नशकं च यत् तदेव ब्रह्म जानीहि' इति पारमितगम्भीराणि भाष्यपदानि सर्वमिदममिव्ययन्ति !  श्रोत्रस्य श्रोत्रमियत्र श्रोत्राद्य प्रमेश्यत्वं त्रादिप्रकाशकत्वं चाभिसंहितम् । तन्न अप्रयदयरदमात्रं न तत्र चरति कठोया स्फटीकृतमिति तत्र विचित्प्रपञ्चनम् । अत्र तु तदुभयस्यापि कण्ठक्तिया स्फु रणान्’ ‘न चक्षुर्गात । न दानाच्छति' इतिवार चश्शुरादौन करदमकृत्वा मनसा न मनुते । चनुपा न पश्यति' इति जीचं कर्तार कृदा, यतमानोऽप्यर्थ न शोति प्रहीतुलित रानात् सम्यक् प्रपञ्चनम् ।।

 तदेव ब्रह्मेति पर्याप्से त्वं विद्धी'त्यभिप्रायविशेषगर्भम् । ब्रह्मणोऽतिवेदनेच्या योऽनि- मात्रं दिपणोऽसि ॥ त्वं तमशग्याभिनिवेशं मुचेति । तदेवेत्येवघरस्य विवरणं नेदमिलादि । अयमाचार्यों न तद्यथादद् वेति । अन्ये केचन तद्भज्ञाः सन्ति । ते दुपदेश्यन्तीनि त्दया न मन्तव्यमिति भावः । ननु सन्ति केचित् येदितं अझै. इदन्ति | न त मञ्चयः । स्वयं तदुपासनात् । प्रतारका दि वाचा: केवलं वयः। न तु कर्मणा कुर्युः । ते तश्यन्तीति च ने मन्तव्यम् । तेशामाप्तत्वेऽपि वस्तुस्वभावेन तज्ञानासम्भवनिश्चयात् । विदितत्वाभिमानस्य भ्रान्तिमात्रमूख्दादिति उपासप्रयोगाभिप्रायः। उत्तरार्धस परदः पाठः श्रद्धत्स्व सोम्य' इसभिव्यञ्जनार्यः ।।  अत्र मनदीना पश्चानां मन्त्रभेदेन क्रमभेद एवं दयते-- १. मनःप्रायः बाक् चक्षुः श्रोत्रम्  १. मन्त्र ३. भोत्रम् मन दाक् प्राणः चक्षुः २. ३ चक्षुः वाक् मनः - - -

 इक् मनः चः श्रोत्रम् प्रागः ।

किंमत्र किमपि नियामकमस्ति उत नेन युक्तमन्वेषणम् । विचारपरः शिष्यः तत्र रणतया प्राधान्यं कृत्वा मनसः प्रथमनिर्देशमकरोत् । उपसुनेन शिष्येण गुरूपदार्थस्य धोत्रेणैव प्रात्यवान् गुरुरूत्तरारम्भे तदेव प्रधानीचयर। अनन्तरं चापप्रत्यक्षमूलका सवैप प्रमाणात राणां च प्राधान्यम् । तन, परं 'इते शुश्रुमें धीरागम्' इति गुलादेशस्योपस्थितत्वात वाक्प्तधामीकरणमिति शक्यं दतुम् । प्रधानमनपाद्यार्थनिधयं प्रत्यनन्युयोगित्वेन तु मेन्थसंक्षेप परंर्भाव्यकृारेवंविधेषु विपयेषु दृष्टिर्न दीयते । अत एव मन्त्रे स्वं विद्धिति प्रयुक्तस्यापि युप्मदोऽत्र अप्रहगमित वेदितव्यम् ।

इतिश्यमतग्डनना।