पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
केनोपनिपत्

इह चेदवेदीथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टः ।।
भूतेषु भूतेषु विचित्य धीराः।
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

 म्प्त्ज्ञाने त्वरामुत्पादयति--इह चेदवेदीदिति । इहैव जन्मनि ब्रह्म ज्ञातवांश्चेत् अथ समनन्तरमेव अस्ति सन् भवति सत्यः (-त्यम्)। ज्ञानाभावे आत्मनोऽसत्ता भवति ।.'असनेव स भवति । असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद सन्तमेनं ततो विदुः' इति श्रुत्यनुरोधादिति द्रष्टव्यम् । भूतेषु भूतेषु सर्वभूतस्थं परमात्मानं प्रज्ञाशलिनः स्वेतरसमस्तविलक्षणत्वेन निर्धार्य अस्माल्लोकादचिरादिमागेण परमात्मानं प्राप्य मुक्ता भवन्तीत्यर्थः ।। ५ ।।

इति द्वितीयः खण्डः


 ५. स्वरां विलम्याक्षमत्वम् । असक्तयतिशयरूपां श्रद्धां चा | प्रकरणाल्लब्धं कर्मकारकमाह चेति । य इलनवितोऽपपाठः । असत्तेति । अस्तिप्रतियोगितयो निर्देशान् विनयिरित्य- सत्तोच्यत इति भावः । विचित्येयस्यापेक्षितं कर्म भूतेवियतः परं स्थितमिति पूरयिया धब्यमियभिप्रेयहि सर्वेति । वीप्साऽयम् । प्रतिभूतं जीवस्यापि विद्यमानत्वादाह परमेति । प्राकणिकस्य व्रह्मण; भूतान्तर्वर्तित्वतीतियलेन आत्मत्वेनोपस्थिति. । प्रक्षेति । विचल धीरा इति श्रोतकमे सत्यपि विवेक एवं धैर्यत्योपयोगदार्थ क्रममाश्रिय प्रथमं धीरपदार्थ उक्तः । व्युपसृष्टत् चिती प्रज्ञाने इलम्मादतोल्यपि विचियेति रूपमित्यभिप्रायेण तदर्थमाह स्वेति । विविच्येति 'ब्राह्मणपाठः। शान्तिराधिकरणन्यायैनापेक्षितं सर्वमन्यतो ग्राह्यमित्याशयेनाह विरादिनेति । ब्रह्मणा ऐक्यं न मुक्तनामिति ज्ञापयन्नाह परमेति ।।  कृत्स्त्रज्ञानं चैद दुर्लभं विमल्पज्ञानेनेत्येवमोदासीन्ये असत्प्रायता भवेदित्यनैन प्रकारेण ब्रह्मज्ञाने त्वरा पूर्वार्धनोत्पादिता । ब्रह्मस्वरूपादेरप्रयक्षत्वेऽपि प्रत्यक्षाद्यवगतसमस्तवस्तु- विलक्षणतया तज्ञानं भवत्येवेति तादृशज्ञानेनैव मुक्तिरवश्यम्भाविनीति चानेन प्ररेणोत्तरार्धन ।

इति द्वितीखण्डवन्तना ।