पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
केनोपनिषत्

 अमिवाविन्द्राणां मध्ये यस्मादिन्द्रः सन्निहितं ब्रह्म दृष्टवान् सर्वेभ्यः पुरस्तात् पार्वतीमुखादिदं ब्रह्मेति ज्ञातवान् अतः सर्वातिशायीत्यर्थः ।। ३ ।।

तस्यैप आदेशो यदेतद्विद्युतो व्यद्युतदा इति इन्यमीमिप-
(न्यमिप)दा ३ इत्यधिदैवतम् ॥ ४ ॥

 तस्यैष आदेश इति । तस्य विज्ञातस्य सद्यस्तिरोभूतस्य ब्रह्मणः य(१) एप ‘आदेशः वक्ष्यमाण उपमानोपदेश इत्यर्थः । यदेतद्विद्युतो व्यद्युतदा इति । यथा विद्युतो विद्योतनं क्षणिकं तद्वदित्यर्थः । आ इति प्रसिद्धौ । उपमानान्तरमाह- इन्यमीमिषदा इति । अत्रापि आ इत्येतत् पूर्ववत् । इच्छब्द उपमानान्तर- समुच्चयार्थः । 'यथा न्यमीमिपत् यथा निमेपप्रकाशतिरोभावः क्षणेन एवं ब्रह्मापि तिरोभूतमित्यर्थः । यथा विद्युतस्तिरोहिता भवन्तीत्यर्थः । न्यमीमिपदिति वचन- व्यत्ययश्छन्दसः । इत्यधिदैवतम् । अनात्मभूताकाशादिगतविद्युद्विपयं ब्रह्मण उप- मानदर्शनमुक्तमित्यर्थः ॥ ४ ॥

अथाध्यात्मम् । यदेतद् गच्छ्तीच च मनोनचैत-(मनोऽनेन
चैन-)दुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥


४. विज्ञातस्य दृस्य । य एप इति । य इत्यनन्वितम् । * यः एप चक्ष्यमाणः स आदेश उपमानोपदेश इलथैः" इति वा पाठेन भाव्यम् । यत् एतत् उभयमपि क्रियाविशेषणम् । यत् व्यद्युतत् एप इति पूर्वेणान्वयः । गम्यं सादृश्यं स्फुटयति यथेति । प्रकाशे एकमुपमानम्, तिरोभावेऽपरमिणमित्याह उपमानान्तरमिति । न्यमीमिपदिति । अत्रापि विद्युत एवं कर्त्यः । अत्र पाठोऽन्वेषणीयः। छान्दस इति। व्यद्युतदिखत्रापीदं द्रष्टव्यम् । विद्युत दस्तुतो बहुत्वेऽपि द्योतने का निर्मपणे दो नैव कदाचिद् भेदी भासते । क्षणिकवादुभयोरपीति व्यञ्जनाय व्यत्यया- यणमिति || ४ ||

५. एतद् ब्रह्मेति । यद्यपि पूर्ववत् क्रियाविशेषणमेतदिति युक्तम् तथापि गच्छतेः चर्म- सापेक्षत्वादिदमेवात्र अन्वेनुमुचितमिति भावः। गच्छतीचेति । अचिरस्थायित्दान् दुर्निरु गच्छतीर्थः । पूर्ववर्थलभ्यं सादृश्यमाह इह्मेति । अतः परं पाटान्चेपणं युक्तम् । यथेयादि अत्र असन्तमिव वक्ष्यमाणेन पुनरुक्तमिव चे भाति । ननु सङ्कल्पविपयमेतद् भा•ि न मनो-

1. अत्र * यथा न्यमीनिषत् । यथा निमेषः प्रकाशतिरोभावः क्षणेन एवं ब्रह्मापि तिरोभूतमित्यर्थः । न्यमीमिपदिति वचनव्यलयश्छन्दसः । विद्युतस्तिरोहिंता भवन्तीत्यर्थः" इत्येवंविधैन पाठान्तरेण भाव्यमिति भाति ।।