पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

156 स्मन्यौम अधि ४ अध्या, 2003 निमित्तं वारयतो द्वादशो दण्डः। तत्रापि गूहमाना स्त्रीधन जीयेत । ज्ञातयो का छादयन्त शुल्कशेषम् ।। इति निष्पतनम् ।। पतिकलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्था. प्याभरणलोपश्च ॥ गम्येन वा पुंसा सहमप्रस्थाने चतुर्विंशतिषणः; सर्वधर्मलोप- श्वान्यत्र भर्मदानतीर्थगमनाभ्यां पुंस पूर्व साहसदण्डः। तुल्यश्रे यसोः पापीयसो मध्यम । बन्धुरदण्ड्य । प्रतिषेधेऽर्थदण्डः ॥ पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषि- द्धाभ्यां वा पथ्यनुसारेण सङ्ग्रहण विद्यात् ॥ ताळापचारचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानाम- न्येषां च प्रसृष्टास्त्रीकाणां पथ्यनुसरणमदोष.।। प्रतिषिद्धे वा नयतः पुंस स्त्रियो वा गच्छन्त्यास्त ए. वार्धदण्डाः ॥ इति पथ्यनुसरणम् ।। ह्रस्वप्रवासिनां शूद्वैरश्यक्षत्रियब्राह्मणानां भार्यास्मसंवत्सरो. 2201 1 त्तरं कालमाकांक्षेरन् , अपजातास्संवत्सराधिकं प्रजाताः। प्रतिवि हिता द्विगुणं कालं ; अप्रतिविहिनास्सुखावस्था विभृयु ; पर च त्वारि वर्षाण्यष्टौ वा ज्ञातय ; ततो यथादत्तमादाय प्रमुञ्चेयुः!! 1 तन्निमि. तत्रहि. ग्रहण. 4 प्रसृष्टस्त्री.