पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 गणितसारसङ्ग्रहः

अत्रोद्देशकः

वर्णाश्शरर्तुनगवसुमृडविश्वे नव च पक्ववर्ण हि।
कनकानां षष्टिश्चेत् पृथक् पृथक् कनकमा कि स्यात् ॥१८६ ॥

इयनष्टवणोनयनसूत्रम्

वणभ्यां हृतरूपे सुवर्णवर्णाहते दृषु ।
स्वर्णहृतैकेन च हीनयुते व्यस्तत हि वर्णफलम् ॥ १८७ ॥

अत्रोद्देशकः

षोडशदशकनकाभ्यां वर्णा न ज्ञायते’ पक्त्रम् ।
वर्णा चैकादश् चेद्दणं तत्कनकयोर्भवेतां कौ ॥ १८८ ॥

पुनरपि द्वयनष्टवर्णानयनसूत्रम् -

एकस्य क्षयमिष्टं प्रकल्प्य शेषं प्रसाधयेत् प्राग्वत् ।
बहुकनकानामिष्टं व्येकपदानां ततः प्राग्वत् । १८९ ॥

अत्रोद्देशकः ।

द्वादशचतुर्दशानां वर्णानां समरसीछते जातम् ।
वर्णानां दशकं स्यात् तदृणं ब्रूहि सञ्चिन्त्य॥ १९० ॥

अपरार्धस्योदाहरणम् ।

सप्तनवाशीविदशानां कनकानां संयुते पक्वम् ।
द्वादशवर्ण जातं किं ब्रूहि पृथक् पृथग्वर्णम् ॥ १९१ ॥

परीक्षणशलाकानयनसूत्रम्-

परमक्षयाप्तवर्णाः सर्वशलाकाः पृथक् पृथग्योज्याः ।
स्वर्णफलं तच्छोध्यं शलाकपिण्डात् प्रपूराणका ॥ १९२ ॥

B adds here यते ।