पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<poem> 92 गणितसारसङ्ग्रहः

एतेषां वर्णानां पृथक् पृथक स्वर्णभानं किम् ॥ २०१ ॥

विनिमयगुणवर्णकनकलाभानयनसूत्रम् –

खगैन्नवर्णयुतिकृतगुणयुतिमूलक्षयन्नरूपोनेन। आतं लब्धं शोध्यं मूलधनाच्छेषवित्तं स्यात् ।। २० २ ॥

तछब्धमूलयोगाद्विनिमयगुणयोगभाजितं लब्धम्। प्रक्षेपकेण गुणितं विनिमयगुणवर्णकनकं स्यात् ॥ २०३ ॥

अत्रोद्देशकः।

कश्चिद्वणिक् फलाथी षाडवणं शतद्वयं कनकम् । यत्किञ्चिद्विनिमयकृतमेकाचं द्विगुणितं यथा क्रमशः। २०४

द्वादशवसुनवदशकक्षयकं लाभ द्विरग्रशतम्। शोषं किं स्याद्विनिमयकांस्तेषां चापि मे कथय ।। २०५ ॥

दृश्यसुवर्णबािनमयसुवर्णामूलानयनसूत्रम्--

विनिमयवर्णनातं वांशं वेष्टक्षयन्नसंमिश्रात् । अंगैक्योनेनातं दृश्यं फलमत्र भवति मूलधनम् ॥ २०६ ॥

अत्राद्देशकः।

वणिजः कंचित् षोडशवर्णकसौवर्णगुलकमाहृत्य । त्रिचतुःपञ्चमभागान् क्रमेण तस्यैव विनिमयं कृत्वा ॥ २०७ ॥

द्वादशदशनववरैः संयुज्य च पूर्वशेषेण। मूलेन विना दृष्टं वर्णसहखं तु किं मूलम् ॥ २०८ ॥

इष्टांशादानेन इष्टवर्णानयनस्य तदिष्टांशकयोः सुवर्णानयनस्य च सूत्रम्--

अंशातैकं व्यस्तं क्षिप्त्वेष्टनं भवेत् सुवर्णमयी । सा गुलिका तस्या अपि परस्परांशाप्तकनकस्य ॥ २०९ ॥

<poem>