पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 गणितसारसङ्ग्रहः

प्रस्तारयोगभेदस्य सूत्रम् --

एकाद्योकोत्तरतः पदमूर्वधर्यतः क्रमोत्क्रमशः ।
स्थाप्य प्रतिलोमनं प्रतिलोमग्नेन भाजितं सारम् ॥ २१८ ॥

अत्रोद्देशकः।

वर्णाश्च रसानां कषायतिक्ताम्लकटुकलवणानाम्।
मधुररसन युतानां भेदान् कथयाधुना गणक ॥ २१९॥

वजेन्द्रनीलमरकतविद्ममुक्ताफलैस्त रचितमालायाः ।
कति भेदा युतिभेदात् कथय सरवे सम्यगाशु त्वम् ॥ २२०॥

केतक्यशोकचम्पकनीलोत्पलकुसुमराचितमालायाः ।
कति भेदा युतिभेदात्कथय सखे गणिततत्वज्ञ ॥ २२१ ॥

ज्ञाताज्ञातलाभमूलानयनसूत्रम्--

लाभानामअराशः प्रक्षपकतः फलानं ससाध्य ।
तेन हृतं तच्छब्ध मूल्यं त्वज्ञातपुरुषस्य ॥ २२२ ॥

अत्रोद्देशकः ।

समये केचिद्वणिजस्त्रयः क्रयं विक्रयं च कुर्वीरन् ।
प्रथमस्य षट् पुराण अष्टौ मूल्यं द्वितीयस्य ॥ २२३ ॥

न ज्ञायते तृतयस्य व्याप्तिस्तैर्नरैस्तु षण्णवतिः ।
अज्ञातस्यैव फलं चत्वारिंशद्वि तेनाप्तम् ॥ २२४ ॥

कस्तस्य प्रक्षेप वणिजोरुभयोर्भवेच्च को लाभः ।
प्रगणय्याचक्ष्व सरवे प्रक्षेपं यदि विजानासि ॥ २२५ ॥

भाठकानयनसूत्रम् –

भरभुतगतगम्यहाते त्यक्त्वा यजनदलनभारकृतेः ।
तन्मूलनं गम्यच्छन्न गन्तव्यभाजतं सारम् ॥ २२६ ॥


A M and B add त here ; netrically it is faulty.