पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 141

व्यासाधिगमोनस्स च चतुर्गुणिताधिगमेन सङ्गुणितः ।
यत्तस्य वर्गमूलं ज्यारूपं निर्दिशेत्प्राज्ञः ॥ २२५(१/२) ॥

अत्रोद्देशकः ।

व्यासो दश वृत्तस्य द्वाभ्यां छिन्नो हि रूपाभ्याम् ।
छिन्नस्य ज्या का स्यात्प्रगणयाचक्ष्व तां गणक ॥ २२६(१/२) ।।

समवृत्तक्षत्रव्यासस्य च माव्योश्च सङ्ख्यां ज्ञात्वा बाणसया
नयनसूत्रम्--

व्यासज्यारूपकयोर्गविशेषस्य भवति यन्मूलम् ।
तद्विष्कम्भाच्छोध्यं शेषार्धमिषं विजानीयात् ।। २२७(१/२) ॥

अत्रोद्देशकः ।

दश वृत्तस्य विष्कम्भः शिञ्जिन्यभ्यन्तरे सरवे ।
डष्टाष्टो हि पुनस्तस्याः कः स्यादधिगमो वद ॥ २२८(१/२) ॥

ज्यासङ्ख्यां च बाणसङ्ख्यां च ज्ञात्वा समवृत्तक्षेत्रस्य मध्यभ्यास
सयानयनसूत्रम्--

अक्तश्चतुर्गुणेन च शरेण गुणवर्णराशिरिषुसहितः ।
समवृत्तमध्यमस्थितविष्कम्भोऽयं विनिर्दिष्टः ॥ २२९(१/२) ॥

अत्रोद्देशकः ।

कस्यापि च समवृत्तक्षेत्रस्याभ्यन्तराधिगमनं है।
ज्या दृष्टाष्टौ दण्डा मध्यव्यास अवेकोऽत्र ॥ २३०(१/२) ॥

समवृत्तद्वयसंयोगे एका मत्स्याकृतिर्भवति । तन्मत्स्यस्य मुरवपुच्छ-
विनिर्गतरेवा कर्तव्या । तया रेवया अन्योन्याभिमुरवधनुर्दयार्तिर्भि-