पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 गणितसारसङ्ग्रहः

वति । तन्मुखपुच्छविनिर्गतरेवैव तद्धनुर्जयस्यापि ज्याकृतिर्भवति ।
तद्धनुर्द्वयस्य शरद्वयमेव वृत्तपरस्परसम्पातशरौ ज्ञेयौ । समवृत्तद्वयसंयोगे
तयः सम्पातरयांरानयनस्य सूत्रम्--

ग्रासानव्यासाभ्यां प्राज्ञ प्रक्षेपकः प्रकर्तव्यः ।
वृत्ते च परस्परतः सम्पातशरौ विनिर्दिष्टौ ॥ २३१(१/२) ॥

अत्रोद्देशकः ।

समवृत्तयोऽयोर्हि द्वात्रिंशदशतिहस्ताविस्तृतयोः ।
ग्रासेऽष्टों कौ बाणावन्योन्यभवों समाचक्ष्व ॥ २३२(१/२) ॥

इति पैशाचिकव्यवहारः समाप्तः ।

इति सारसङ्ग्रहे गणितशास्त्रे महवीराचार्यस्य कृतौ क्षेत्रगणितं
नाम षष्ठव्यवहारः समाप्तः ।