पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति


खातव्यवहारः 151

हस्ताङ्गुलवर्गेण क्राकचिके पट्टिकाप्रमाण स्यात् ।
शाकाह्वयद्रुमादिद्रुमेषु परिणाहदैर्घ्यहस्तानाम् ॥ ६५ ॥

संख्या परस्परम् मार्गाणां संख्यया गुणिता ।
तत्पाट्टिकासमाप्ता क्रकचऊ कमेसंख्या स्यात् ॥ ६६ ॥

शाकानुनलवंतससरलासेतसजेडुण्डुकाख्येषु ।
श्रीपर्णऽक्षाख्यद्रुमेष्वमी-कमार्गस्य ।
षण्णवतरङ्गलनामायामः किष्कुरेव विस्तारः ॥ ६७(१/२) ॥

अत्रोद्देशकः ।

शाकाख्यतरौ दीर्घः षोडश हतश्च विस्तारः ।
सार्धत्रयश्च मार्गाश्चाष्टौ कान्यत्र कर्माणि । ६८(१/२) ॥

इति रवव्यवहारं क्रकचकव्यवहारः समाप्तः ।

इति सारसङ्गहे गणितशास्त्रे भहवीराचार्यस्य कृतौ सप्तमः वातव्यवहारः समाप्तः ॥