पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 गणितसारसङ्ग्रहः

शङ्कुच्छायापुरुषच्छायामिश्रविभक्तसूत्रम्--

शङ्कुनरच्छाययुतिर्विभाजिता शङ्कुसैकमानेन ।
लब्धं पुरुषच्छाया शङ्कुच्छाया तदूनमिश्रं स्यात् ॥ ३० ॥

अत्रोद्देशकः ।

शङ्करुत्सेधो दश नृच्छायाशङ्कभामिश्रम् ।
पधोत्तरपञ्चशत्रुच्छाया भवति कियती च ॥ ३१ ॥

स्तम्भस्य अवनतसङ्ख्यानयनसूत्रम्--

छायावर्गाच्छोध्या नरभाकृतिगुणितशङ्कृतिः।
सैकनरच्छायाछतिगुणिता छायाछतेः शाध्या ॥ ३२ ॥

तन्मूलं छायायां शोध्यं नरभानवर्गरूपेण ।
भागं कृत्वा लब्धं स्तम्भस्यावनतिरेव स्यात् ॥ ३३ ॥

अत्रोद्देशकः ।

द्विगुणा पुरुषच्छाया युत्तरदशहस्तशङ्कोशं ।
एकोनत्रिंशत्सा स्तम्भावनतिश्च का तत्र ॥ ३४ ॥

काश्चिद्राजकुमारः प्रासादाभ्यन्तरस्थसन् ।
पूर्वीडे जिज्ञासुर्दिनगतकालं नरच्छायाम् ॥ ३५ ॥

द्वात्रिंशद्धस्तोध्वें जाले प्राग्भित्तिमध्य आयाता ।
रविशं पश्चाद्भित्तौ व्यकत्रिंशत्करोर्वदेशस्था ॥ ३६ ॥

तद्विात्तिद्वयमध्यं चतुरुत्तरवंशतिः करातास्मन् ।
काले दिनगतकालं नृच्छायां गणक विगणय्य ।
कथयच्छायागणिते यद्यस्ति परिश्रमसव चेत् ॥ ३७(१/२) ॥

समचतुरश्रायां दशहस्तघनायां न च्छाया ।
पुरुषोत्सेधद्विगुणा पूर्वाहे प्राक्तठच्छया ॥ ३८(१/२) ॥


1 नृभावर्ग is the reading given in the MSS for नरभान ;
but it is metrically incorrect.