पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः 15

अन्त्यान्यस्थानतः परस्परस्थानसङ्गण हिता ।
पुन रेवं तद्यो गस्सर्वपदघनान्वितो वृन्दम् ॥ ४६ ॥
भृत्यस्य धेनः कुतिरपि सा त्रिहतोत्सार्य शेषगुणिता वा ।
शेषकृतस्यन्त्यहत स्थाप्यत्सायेवमत्र विधिः ॥ ४७ !

अत्रादशकः ।

एकादिनवान्तानां पञ्चदशनां शरेक्षणस्याप ।
रसवह्नयोर्गिरिनणयोः कथय घन द्रव्यल3ध्योश्च ।। ४८ ।।
हिमकरगगनेन्दूनां नयगिरिशशिनां वरेन्दुमणनाम् ।
वद मुनिचयनां वृन्द चतुरुदधिगुणशशिना ॥ ४९ ॥
राशर्धनीकृतोऽयं शतद्वयं मिश्रितं त्रयोदशभिः ।
तद्दिगुणोऽस्मात्रिगुणश्चतुर्गुणः पवगुणेतश्च ॥ ६० ॥
शतमष्टषष्टियुक्तं दृष्टमभीष्ट घन विशिष्टतमैः ।
एककादिभिरष्टान्यैर्गुणितं वद तद्धनं शीघ्रम् ॥ ११ ॥
बन्धचतुगगनन्द्यकवनां
सह्याः क्रमेण विनिधाय घनं गृहीत्वा ।
आचक्ष्व ल5धमधुना करणनुयोग
गम्भरिसरतरसगरपरिदृश्वन् । १२ ॥
इति परिकर्मविधौ पञ्चमो घनस्समाप्तः ।।


11 °रपि. २ A ‘गो व .
3 This stanza is omitted in M. the following sta22 is found as a पाठान्तर
in P, K and B; though not quito exploit, it mention8 two of the processee above
&bscribed :-
त्रिसमगुणोऽन्यस्य घनस्तद्वर्गात्रिगुणितों हतशेधैः।
उत्सार्य शेषकृतिरथ निष्ठा त्रिगुणा घनस्तथाग्रे वा ।
P
Instead of stanzas 48 and 49, M{ reads
एकादिनवान्तानां रुद्राणां हिमकरेन्दूनाम् ।
वद मुनिचन्द्रयतीनां वृन्दं चतुरुदाधिगुणशशिनाम्।