पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 गणितसारसङ्ग्रहः

घनमूलम् ।

षष्ठे घनमूलपरिकर्मणि करणसूत्रे यथा
अन्यघनादपहृतघनमूलकृतित्रिहतिभाजिते भाज्ये ।
प्राक्त्रिहताप्तस्य कृतिशोध्या शोध्ये घनेऽथ घनम् ॥ ५३ ॥
घनमेकं वे अघने घनपदकृत्या भजेत्रिगुणयाघनतः ।
पूर्वत्रिगुणाप्तऋतिस्त्याज्यान्नघनश्च पूर्ववछब्धपदैः ॥ १४ ॥

अत्रोद्देशकः ।

एकादिनवान्तानां घनात्मनां रत्नशशिनवाब्धीनाम् ।
‘नगरसवसरवतगजक्षपाकराणाञ्च मूलं किम् ॥ ९५ ॥
गतिनयमदशिविशशिनां मुनिगुणरववक्षिनव'खराग्नीनाम् ।
वसुवयुगवद्विगतिकरिचन्द्रतूनां गृहाण पदम् ॥ ५६ ॥
चतुःपयोध्यग्निशराक्षिदृष्टि
हयेभरवव्यांमभयंक्षणस्य ।
वदाष्टकमब्धिरवघातिभाव
द्विवह्निरलतुनगस्य मूलम् ।। १७ ॥
द्रव्याश्श्वशैलदुरतरववह्यद्भयस्य वदत घनमूलम् ।
नवचन्द्रहिमगुमुनिशशिल5ध्यम्घररवरयुगस्यापि ॥ १८ ॥
गतिगजविषयेषुविधुराद्विकरगतयुगस्य भण मूलम् ।
लेख्याश्वनगनवाचलपुरवरनयजीवचन्द्रमसम् ॥ १९ ॥
गतिवरदुरितेभाम्भोधितार्थध्वजाक्ष
द्विकुतिनवपदार्थद्रव्यवहन्दुचन्द्र-
जलधरपथरन्ध्रस्वष्टकानां घनानां
गणक गणितदक्षचक्ष्व मूलं परीक्ष्य ॥ ६० ॥

इति परिकर्मविधौ षष्ठे घनमूलं समाप्तम् ॥


1 This stanza is not found in 1. • M गिरि S M ग्रस.
के विधुपुरखरस्वनृज्वलनधराणां '. २ 'This ston2 is not found in M