पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 गणितसारसङ्ग्रहः

भिन्नघने परिदृष्टघनानां
मूलमुदग्रमते वद मित्र ।
यूनशतद्वययुर्द्वसहया
थापि नवप्रहतात्रिहृतायाः ॥ २१ ॥

इति भिन्नवर्गवर्गमूलघनघनमूलानि ॥

भिन्नसङ्कलितम् ।

भिन्नसङ्कलिते करणसूत्र यथा --
पदमिष्टं प्रचयहतं द्विगुणप्रभवान्वितं चयेनोनम् ।
गच्छाधेनाभ्यस्तं भवति फलं भिन्नसङ्कलिते ॥ २२ ॥

अत्रोद्देशकः ।

द्विध्र्यशष्षड्भागस्त्रिचरणगो मुरवं चयो गच्छः ।
द्वौ पञ्चमी त्रिपादो द्विपंशोऽन्यस्य कथय कि वित्तम् ।। २३ ॥
आदः प्रचय गच्छस्त्रपञ्चमः पञ्चमस्त्रपदांशः ।
सर्वांशहरौ वृद्धौ द्वित्रिभिरा सप्तकाच का चितिः ॥ २४ ॥
इष्टगच्छस्याद्युत्तरवगरूपघनरूपधनानयनसूत्रम् –
पदमिष्टमकमादव्यंकष्टदलङ्कत मुवनिपदम् ।
प्रचयो वित्त तेषां वगों गच्छाहतं बृन्दम् ॥ । २१ ॥

अत्रोद्देशकः।

'पदमिष्टं द्वित्र्यंशो रूपेणांशो हरश्च संवृद्धः।
यावद्दशपदमेषां वद मुरवचपवर्गवृन्दानि ॥ २६ ॥


1 This stanya is not found in M