पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 गणितसारसङ्गहः

प्रकारान्तरेण तदेवाह –
द्विगुणचयगुणितवित्तादुत्तरदलमुखविशेषकृतिसहितात् ।
मूलं क्षेपपदोनं प्रचयेन हृतं च गच्छस्स्यात् ॥ । ३४ ॥

अत्रोद्देशकः ।

द्विपचांश वक्र त्रिगुणचरणस्स्यादिह चयः
पङशस्सप्तन्नास्त्रिछतिविहृतो वित्तमुदितम् ।
चयः पशष्टांशः पुनराप मुखं यष्टममिति
त्रिचत्वारिंशास्वं प्रिय वद पदं शीघ्रमनयोः ॥ ३१ ॥

आद्युत्तरानयनसूत्रम्
गच्छाप्तगणितमादिर्विगतैकपदार्थगुणितचयहीनम् ।
पदहृतधनमधून निरेकपद्दलहुत प्रचयः ॥ ३६ ॥

अत्रोद्देशकः ।

त्रिचतुर्थचतुःपञ्चमचयगच्छे खेषुशशिहतैकत्रिंशद् ।
वित्ते च्यंशचतुःपञ्चममुखगच्छे च वद मुखं प्रचयं च ॥ ३७ ॥
इष्टगच्छयोव्र्यस्ताद्युत्तरसभधनद्विगुणत्रिगुणद्विभाणत्रिभागधनानयः
नसूत्रम् येकात्भहतो गच्छस्वेष्टनो द्विगुणितान्यपदहीनः ।
मुखमात्मनन्यकृतिर्दिकेष्टपदधातवर्जिता प्रचयः ॥ ३८ ॥

अत्रोद्देशकः।

एकादिगुणविभागस्वं व्यस्तावुत्तरे हि वद मित्र ।
द्वित्र्यंशेनैकादशपञ्चांशकमिश्रनवपदयोः ॥ ३९ ॥


A K and JB प्रभवो गच्छाप्तधनम्