पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 गणितसारसङ्गह

सप्ताष्टौ नवदशमाषकान् सपादान्
दवा न जनानलये चकार पूजाम् ।
उन्मीलत्कुरवककुन्दजातिमल्ली-
मालाभिर्गणक वदाशु तान् समस्य ।। ११७ ॥

भागभागानुवन्ध उद्देशकः ।

चत्र्यंशपादसंयुक्तं दलं पञ्चांशकोऽपि च ।
यंशस्वकीयषष्ठार्धसहिनस्तद्युतौ कियत् ।। ११८ ॥

त्र्यंशाद्ययंशकसप्तमांशचरमैर्वैरन्वितादर्धतः
पुष्पाण्यर्धतुरीयपञ्चनवगैरेखीयैर्युतासप्तमात् ।
गन्धं पञ्चमभागोऽर्धचरणयंशांशकैर्मिश्रिता
धूपं चर्चायतं नरो जिनवराननष्ट कि तद्युतौ ॥ ११९ ॥

वदलसहितं पादं स्वयंशकेन समन्वित
द्विगुणनवमं स्वाशयंशकार्धविमिश्रितम् ।
नवममपि च स्वाष्टशाद्यर्धपश्चिमसयुतं
निजदलयुतं ये संशोधय त्रितयात्प्रिय ॥ १२० ॥

स्वदलसहतपदं सखपादं दशांशं
नजदलतषष्ठ सस्वकथ्यमधम् ।
चरणमाप समतवात्रभाग समस्य
प्रिय कथय समग्रप्रज्ञ भागनुबन्ध ॥ १२१ ॥

अत्राग्राव्यक्तानयनसूत्रम्-

लब्धात्कार्पितभाग रूपानतनुबन्धफलभक्ता ।
क्रमशः रचण्डसमानास्तेऽज्ञातांशप्रमाणानि ॥ १२२ ॥


B स्वचरण।द्यधान्तमः