पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

43 कलासवर्णव्यवहारः

अत्रोद्देशकः ।

कश्चित्स्वकैरर्धतृतीयपादै-
रंशोऽपरः पञ्चचतुर्नवांशैः ।
अन्यस्त्रिपञ्चांशनवांशकार्ध-
धृतो युती रूपमिहांशकाः के ॥ १२३ ॥

कोऽप्यंशस्वार्थपघांशत्रिपादनवमैर्युतः।
भधं प्रजायते शत्रं वदव्यक्तप्रमां प्रिय ॥ १२४ ॥

शेषेष्टस्थानाव्यक्तभागानयनसूत्रम्-

लब्धात्कल्पितभागास्सवर्णितेय्क्तराशिभिर्भक्ताः ।
क्रमशो रूपविहीनास्वेष्टपदेष्घविदितांशास्स्युः ॥ १२५. ॥ ।

इति भागानुवन्धजातिः ।

अथ भागापवाहजतौ सूत्रम्--

हरहतरूपेष्वनपनय भाग|पवाहजानवधा ।
गुणयागांशच्छेदावंशोनच्छेदहाराभ्याम् ।। १२६ ॥

रूपभागापवाह उद्देशकः ।

यष्टचतुदशकषोः पदाबूद्वादशांशषष्ठनः ।
सवनाय नरैर्दत्तास्र्थळनां तद्युतौ किं स्यात् ॥ १२७ ॥

त्रिगुणपाददलत्रिहाष्टमैर्विरहिता नव सप्त नव क्रमात् ।


  • ॐ गुणयेदग्रांशहरौ राहितांशच्छेदहाराभ्याम् ।

6-A