पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

47
तृ ती यः
प्रकीर्णकव्यवहारः

पुणुतानन्तगणोघ प्रणिपत्य जिनेश्वरं महावीरम् ।
प्रणतजगत्रयवरदं प्रकीर्णक गणितमभिधास्ये ॥ १ ॥

विध्वसदुर्नयध्वान्तः सिद्धः स्याद्वादशासनः ।
विद्यानन्दो जिनो जीयाद्यदीन्द्रो मुनिपुङ्गवः॥ २ ॥

इतः परं प्रकीर्णकं तृतीयव्यवहारमुदाहरिष्यामः

भागश्शेषो मूलकं शेषमूलं
स्यातां जाती है द्विरश्रांशमूले ।
अगाभ्यासाऽनऽशTवगऽथ मूल-
मित्रं तस्माद्भिन्नदृश्यं दशामूः ॥ ३ ॥

तत्र भागजातशTषजात्यरसूत्रम् --

भागोनरूपभक्तं दृश्यं फलमत्र भागजातिविधौ ।
अशTानितरूपाहतहृतमणं शेषजातिविधौ ॥ ४ ॥

भागजातखुद्दकः

दृष्टाऽष्टम पृथिव्यां सम्भस्य त्रयशक मया तये ।
पादांशः शैवाले कः स्तम्भः सप्त हस्ताः वे ॥ १ ॥

षडुागः पाटलीषु भ्रमरवरततेस्तत्रिभगः कदम्
पादधूतद्रुमषु प्रदालतकुसुमे चम्पक पञ्चमांशः ।
प्रोत्फुञ्चाम्भोजषण्डे रविकरदलिते त्रिंशदंशोऽभिरेमे
तत्रैको मत्तभृङ्ग भ्रमाति नभसि का तस्य वृन्दस्य सङ्ख्या ।। ६ ॥


+ B and M omit this stanza