पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 गगितसारसङ्ग्रहः

अत्रोद्देशकः ।

पद्मनालत्रिभागस्य जले मूलाष्टकं स्थितम् ।
षोडशाङ्गुलमाकाशे जलनालोदयं वद ॥ ५३ ॥

द्वित्रिभागस्य यन्मतं नवनं हस्तिनां पुनः ।
शेषत्रिपथमांशस्य मूलं पङिसमाहतम् ॥ ५४ ॥

विगलद्दनधाराऐंगण्डमण्डलदन्तिनः।
चतुर्विंशतिरदृष्टा मयाटव्यां कति द्विपाः । ५५ ॥

क्रोडघार्धचतुःपदानि विपिनं शार्दूलविक्रीडिते
प्रापुःशेषदशांशमूलयुगलं शैलं चतुस्ताडितम् ।

शषार्धस्य पदं त्रिवर्गगुणितं वप्र वराह वने
दृष्टास्सप्तगुणाष्टकप्रमितयस्तेषां प्रमाणं वद ॥ ५६ ॥

इत्यंशमूलजातिः ॥

अथ भागसंवर्गजातौ सूत्रम् --

स्वांशप्तहरादूनाच्चतुर्गुणाग्रेण तद्धरेण हतात् ।
मूलं योज्यं त्याज्यं तच्छेद तद्दल वित्तम् ॥ ५७ ॥

अत्रोद्देशकः ।

अष्टमं षोडशांशन शालिराशेः कृषीबलः ।
चतुर्विंशतिवाहांश्च लेभे राशिः कियान् वद ॥ ९ ॥


1 B read8 वाराद्•
2 After this stanzh all the MIss. 1avo the following stanza; but it is
simply a paraphrase of stanya No. 57 :- -
अन्यत्र

चतुर्हतदृष्टेनोनाद्राग'हन्यंशहृतहारात् ।
तच्छेदेन हृत।मूलं योज्यं त्याज्यं तेढछेदे तदर्ध चित्तम् ॥