पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ गायत्रीमत्रार्थविवृतिः । तस्मादायत्री आयुरिव परमं कामं गायत्र्याभिप्रतितिष्टति य एवं वेदे- त्यनेन गायत्र्युपासकस्य प्रजापशुधनायुष्मलंगमयतिगायत्रीब्राह्मणमपि ।। इतिनिर्दिष्टचतुर्विधपुरुषार्थफलावाप्तये प्रमाणानि प्रदर्शितानि ॥ मत्रेभू- रादिव्याहृतित्रयं भर्गशब्देन संबध्यते तेनसप्तलोकव्यापको यत् भर्गः मूर्य- मण्डलान्तर्गतपुरुषाकारस्तेजोराशिस्तं धीमहीतिरीत्याजापकस्य च महा- प्रभाववत्वं वर्णितं भवतीति ॥ प्राणादित्यार्थप्रकाशनं यथा प्रसिद्धं चैतल्लोकेशिल्पिनैपुण्यम् ।

  • यन्महतो वस्तुनोल्पतया चित्रणम् अल्पस्य च महताकारेण प्रकाश

नमिति ॥ जगच्छिल्पनिर्माणकाले ह्यादिशिल्पिना ब्रह्मणा देवमनुष्य- पश्वादिप्राणिवर्गचराचराश्रयभूतचतुर्दशभुवनात्मके ब्रह्माण्डे सर्वाणि वस्तुजातानि स्वेन स्वेनाकारेण सविस्तरं निर्माय तत्तद्गुणविशिष्टा- स्तत्प्रतिनिधयश्चाल्पाकारेण चक्रिरे यथा गङ्गाद्यनन्ततीर्थाश्रयभूतं स-