पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । ३३ इति श्रेष्ट्यप्रयोजकम् । सांवपञ्चांशिकायामपि देहस्थं तं सपदि पर- मादित्यमाद्यं प्रपद्य इत्यस्मिन् पद्य आदित्यपदेन परमशब्दविशेषणादे- प एवाभिप्रायः सूचितो भवतीति । मूलाधाराद्भुतवहकलामिश्रितं भूर्भुवःस्वब्रह्मस्थानात्परमगहनात्तत्सवि- तुर्वरेण्यम् । भर्गो देवः शशिकलमये धीमहीत्येकरूपं धियो यो नः पिवतदमृतं चोदयानः परं तदिति पद्येन लौगाक्षिणा देहाभ्यन्तरे गायत्रीमंत्रोपासना प्रकारान्तरेण ग्रथिता प्रकाशिता चेति शिवम् ।। गायत्रीमन्त्रार्थविवृतिः समाप्ता ॥ शुभम् ॥ महानन्देन सुधिया विदुषां परमाणुना । गायत्रीमत्रविवृतीरचिता ब्रह्मतुष्टये ॥