पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गोपालसहस्रनामावलिः


स्थूलाक्षरोदाहरणम् गोपालसहस्रनामावलिः

}}

ऒं देवाय नमः

"  कामदेवाय नमः
"  कामबीजशिरोमणयममः
"  श्रीगोपालाय नमः
"  महापालाय नमः
"  वेदवेदान्तपारणाय नमः     
"  कृष्णाय नमः
"  कमलपत्राक्षाय नमः
"  पुण्डरीकाय नमः
"  सनातनाय  नमः
"  गोपतये नमः
"  भूपतये नमः
"  शास्त्रे नमः
"  प्रहये नमः*
"  विश्वतोमुखाय नमः

, बाधित नमः ,, महाका नमः महाकालाय नमः प्रतापवते नमः अगलीवाय नमः मों गरम्यवाय नमः , गोकुलेहाय नमः महीनन्द्राय नमः शर्वरीप्रियकारकाय नमः कमलामुखलोलाक्षाय नम " पुरीकाय नमः , भावहाय नमः , दुर्वाससे नमः कपिलाय नमः भौमाय नमः सिन्धुसागरसंगमाय नमः गोविन्ताय नमः गोपतये नमः गोपाय नमः कालिम्वीप्रेमपुरकाय नमः गोपस्वामिने नमः 1. गोकुलेन्द्राय नमः गोवर्षनवरप्रदाय नमः नमादिगोकलबानमः , दाने नमः , वारािपभन्नाय नमः ., सर्वमङ्गलबाने नमः सर्वकामप्रदायकाय नमः आधिको नमः महोभत्र नमः सर्वसागरसिम्युनाय नमः गजगामिने नमः गोवारिणे नमः हामिने नमः कामकलानियवे नमः कलरहिताय नमः बगहसचे नमः मत्स्याय नमः भीमाबनमः म नमः नारायनाय नमः हषीकेशाय नम: ., गोविन्यायमः